________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥२८॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
खंतिफलयं वदंताणं ॥ ३८ ॥ व्याख्या - ' डुज्जण इति ' दुर्जनानां मुखमेव कोदमं धनुस्तस्मात्, यथाऽन्येऽपि 'शरा' धनुषो निर्गवंति तथाऽत्र दुर्जनमुखमेव धनुः, वचनानि "कटुकनापणान्येव शराः, असातोत्पादकत्वात्, यथा शरा मर्माणि जिंदंति तथा दुर्वचनान्यपीति साधर्म्य. कीदृशाः शराः ? पूर्वकर्मापार्जिताः एतादृशास्ते वचनशराः साधूनां न लग्नाः कीदृशानां साधूनां ? कांतिः क्षमा तद्रूपं फलकं वहतां धारयतां यथा 'कवचधारणेन 'शरा' न' लगति तथेत्यर्थः ॥ ३८ ॥
16
॥ मूलम् || = परेणाहन कीवो । पचरं मक्कुमिव ॥ मियारि य सरं पप्प | सरोपत्तिं विया || ३ || व्याख्या - पन्चर इति ' प्रस्तरेण पाषाणेनाहतः संघट्टितः ' कीवो इति' कुर्कुरः किं करोति ? प्रस्तरं पाषाणं ' मक्कुमिति' नक्षितुं वांबति, मृगालामरिर्मृगारिः सिंहस्तु शरं बालं प्राप्य किं करोति ? शरोत्पत्तिं विचारयति. कुतः समागतोऽयं ? केन वा मुक्तोऽयमित्य॑न्वेषते तथा साधुरपि दुर्वचनतीरं प्राप्य, मम पूर्वकर्मोपार्जित एवायं वचनप्रहार' इति विचारयति; न तु वचनजानको परि छेत्रमित्यर्थः ॥ ३९ ॥
For Private And Personal
मालाटी.
॥ इन