________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
मालाटी.
॥३०॥
तिबः स्नेहपाशैर्न बह इत्यर्थः ॥ १ ॥ अवाघे स्कंदकुमारनिदर्शनं विस्तरतो निरूप्यते-
अस्त्येका श्रावस्त्यन्निधाना महापुरी, तत्राखिलारिमंडलधूमकेतुः कनककेतुर्नृपः, तगृहे स्वर्वधूभ्योऽप्यतिसुंदरी मलयसुंदरी राझी, तयोरंगजातः प्राणाधारः स्कंदकुमारः, तयोरेका विहितजनानंदा सुनंदानानी पुत्री, साऽतीवरूपयौवनगर्विता कांतिपुरनगरस्वामिने पुरुषसिं. हराझे दत्ता. एतस्मिन्नवसरे श्रावस्त्यां विजयसेनसूरयः समवसृताः, स्कंदकुमारः सपरिवारो वंदनार्थमागतः, गुरुन्निधर्म देशना प्रारब्धा. अनित्योऽयं संसारः, अनित्यानि शरीराणि, जलतरंगोपमाः संपदः, पर्वतनदीपूरोपमं यौवनं, किमनेन कालकूटोपमेन विषयसुखास्वादेन. यमुक्तमागमे-संपदो जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव
चंचलमायुः । किं धनैः कुरुत धर्ममनिंद्यं ॥१॥ सवं विलवियं गीयं । सवं नर्से विडंबणा॥ । सो प्रान्तरणा नारा | सव्वे कामा दुहावहा ॥२॥ इत्यादि गुरुदेशनामाकर्ण्य प्रबुद्धः स्कंद-
कुमारो महताग्रहेण मातापितरावनुज्ञाप्य श्रीविजयसेनसूरिपाचे चारित्रं जग्राह. तदिवसादारच्य स्वकीयपुत्रोपरि राज्ञा स्नेहेन श्वेतचत्रं धारितं. सेवार्थ च सेवकाः पार्श्वे स्थापिताः,
॥३०॥
For Private And Personal