________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो.
नपटेगी ते मार्गे कंटकादीन दूरतो विक्षिपंति. परमन्नतया सेवां कुर्वति, क्रमेण स सकलसिहांता-
ब्धिपारगः संजातः, गुरुमापृव्य जिनकल्पमार्ग गृहीत्वा एकाकित्वेन विजदार. तमत्युग्रवि॥३०॥
दारिणं मत्वा सेवकाः सर्वेऽपि स्वस्थानं गताः. भ एकदा विहारं कुर्वन् स कांतिपुरीमागतः, तत्र सौधगवाहोपरि स्वन्नसाई सारि
कीमां कुर्वत्या स्वन्नगिन्या सुनंदया स दृष्टः, साधुदर्शनेन तस्या हर्षः समुत्पन्नः, हर्षाश्रूणि नयनयोरुभूतानि. वर्षाहतकदंबपुष्पवशेमाएयुलसितानि. मनसि सा चिंतयति, मदीयो यः सहोदरः सोऽयं यतिर्वा न वेति बंधुस्नेहतो नयनयोरश्रूणि मुंचती सुनंदा स्कंदसाधुनोपलदिता; परं मनागपि स्नेहो नानीतः, तत्स्वरूपं दृष्ट्वा ब्रातृत्नगिन्योः संबंधमजानता नूमिपालेन मनसि विचारितं यदस्या अनेन साधुना सह तीव्ररागो विलोक्यते. इति उर्बुद्ध्या रात्रौ का. योत्सर्गमुश्या वनमध्ये स्थित स्कंदर्षि सघातयामास. प्रातः शोणितारुणा मुखपट्टिका केनापि पक्षिणा चंचुमध्ये गृहीत्वा राजीगृहांगणे पातिता. तां दृष्ट्वा तस्या मनसि शंका समुत्पन्ना, दासीमाढूय पृष्टं, दास्या प्रोक्तं यत्साधुसन्मुखं नवत्या गतदिने विलोकितं, सोऽयं
॥३१॥
For Private And Personal