________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश- साधुः केनापि पापिना हतो विलोक्यते. तस्येयं च मुखपट्टी दृश्यते. तत् श्रुत्वा राझी मूर्गमालाटी,
10 मापना, वजाहतेव नूमौ निपतिता. शीतलोपचारैः पुनरुचिता, रुदंती कथयामास, को जा॥३०॥ नाति स मदीयो यदि भ्राता नविष्यति तदा किं करिष्यामि ? यतो मदीयबंधुनापि दीक्षा गृ
होता श्रूयते. अश्र च तदर्शनेन ममापि बंधुदर्शनजनितानंदसदृश आनंदः समुत्पन्नः, एवं विचार्य स्वसेवकं पितृकुले प्रेषयित्वा तया प्रवृत्तिरानायिता. तत्सर्वं सत्यं ज्ञात्वा खन्नरापूर्णहृदया मुक्तकंठं सा रोद, हे बंधो हे भ्रातः हे सहोदर हे वीर त्वं मम प्राणतोऽप्यधिकतरः, किमिदं त्वया कृतं ? ममापि निजस्वरूपं न ज्ञापितं. त्वयेयं पृथ्वी तीर्थरूपा विहिता; परमहं महापापकर्मकारिणी यन्मछिलोकननिमित्तोऽयं बंधुघातः, कश्रमहं नविष्यामि ? क्व यामि ? किं करोमि ? इत्यनेकप्रकारं विलपंती सुनंदा मंत्रिन्निरनेकाऽपूर्वनाट्यप्रेक्षणादिना बहुकालेन वीतशोका कृता. एवमन्येनापि स्कंदकमुनिवनिर्मोहता विधेयेत्युपदेशः ॥ इति ॥३०॥ स्कंदकुमारकथा ॥ एवमेकचत्वारिंशत्तमः संबंधः॥१॥
॥ मूलम् ॥-गुरुगुरुतरो अ अश्गुरु । पियमायअवञ्चपियजणसिणेहो ॥ चिंतिजमा
For Private And Personal