________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटो,
उपदेशण गुविलो । चत्नो अधम्मतिसिएहिं ॥ ४२ ॥ व्याख्या-'गुरु इति ' गुरुर्बहुः, गुरुतरस्त-
Ko तोऽधिकतरो, बहुरतिशयेन बहुः, पिता च अपत्यानि च प्रियजनश्च, एतेषां इंघः, तेषां स्ने ॥३०३॥ होऽनुक्रमेणाधिकतरो ज्ञेयः, चिंत्यमानो विचार्यमाणो 'गुविलो इति' महागहननेहो वर्त.
ते, अनंतनवहेतुत्वात्. एतादृशः स्नेहोऽतिधर्मतृषितैस्त्यक्तः, स्नेह एवायं धर्मरिपुः ॥ ४२ ॥
॥ मूलम् ॥ अमुणियपरमबाणं । बंधुजसिणेहवेअरो होइ । अवगयसंसारमहाव-निबयाणं समं हिअयं ॥ ५३ ॥ व्याख्या-'अमुणिय इति ' अज्ञातपरमार्थानां, न ज्ञातः परमार्थस्तत्स्वरूपं यैस्ते, एतादृशानां पुरुषाणां मंदबुझिनामित्यर्थः, बंधुजनानां यः स्नेहस्तस्य व्यतिकरः संबंधः प्राकृतजनानामेव नवत्ति, न तु पंमितबुद्धीनां नवति. अवगतो
ज्ञातः संसारस्य यः स्वन्नावः स्वरूपं, तस्य निश्चयो यैस्ते, एतादृशानां त्यक्तसकलसंसारसंर गानां झातत्वविहितानंतसंबंधानामित्यर्थः, एतादृशानां पुरुषाणां हृदयं समं नवति, ते श- त्रुमित्रोपरि सदृशा एव स्युः ॥ ३ ॥
॥ मूलम् ॥-माया पिया य नाया । लजा पुत्ता सुहीय नियगा य ॥ इह चेव बहु
॥ ३३ ॥
For Private And Personal