________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmandir
मालाटी,
नपटेगा विहारं । करंति नयवेमणस्साई ॥ ४ ॥ व्याख्या-'माया इति' माता जननी, पिता
3जनकः, ब्राता सहोदरः, नार्या स्त्री, पुत्रा अंगजाः, सुहृदो मित्राणि, निजकाः संबंधिनः, ए. ॥३०॥ ते सर्वेऽपि हाऽस्मिन् नवे, एवेति निश्चयेन बहुविधानि अनेकप्रकाराणि कुर्वति ? 'नयवे
मणस्साई' नयानि मरणादिकानि, वैमनस्यं मानसं दुःखं; तान्येवानुक्रमेण कथयति ॥४॥
॥ मूलम् ॥-माया नियगमश्-विगप्पियंमि अच्छे अपूरमाणंमि ॥ पुत्तस्स कुण वसणं । चुलगी जह बनदत्तस्स ॥ ५ ॥ व्याख्या-'माया इति ' माता जननी निजकमत्या स्वकीयबुद्ध्या विकल्पिते विचारिते, एतादृशेऽर्षे कार्येऽपूर्यमाणे, मनश्चितिते कार्येऽनिपद्यमाने पुत्रस्य स्वकीयांगजातस्य करोति व्यसनमनर्थ. यथेति दृष्टांते, चुलनीनाम्नी मा. ता यथा ब्रह्मदत्तनाम्नो नाविचक्रवर्तिनः स्वपुत्रस्याऽनधै चकार, तत्स्वरूपं कथानकादवसेयं. ॥ ४५ ॥ अथ चुलनीसंबंधो निरूप्यते. ___ कांपिलपुरनगरे ब्रह्मराजानिधो नृपः, तनहे चुलनीनाम्नी राज्ञी, तत्कुतौ चतुर्दशस्वप्नसूचितः पुत्रो जातः, तस्य ब्रह्मदत्त इति नाम दत्त.. अथ ब्रह्मराज्ञश्चत्वारोऽन्ये राजानो मि.
॥३०॥
For Private And Personal