SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir मालाटी, नपटेगा विहारं । करंति नयवेमणस्साई ॥ ४ ॥ व्याख्या-'माया इति' माता जननी, पिता 3जनकः, ब्राता सहोदरः, नार्या स्त्री, पुत्रा अंगजाः, सुहृदो मित्राणि, निजकाः संबंधिनः, ए. ॥३०॥ ते सर्वेऽपि हाऽस्मिन् नवे, एवेति निश्चयेन बहुविधानि अनेकप्रकाराणि कुर्वति ? 'नयवे मणस्साई' नयानि मरणादिकानि, वैमनस्यं मानसं दुःखं; तान्येवानुक्रमेण कथयति ॥४॥ ॥ मूलम् ॥-माया नियगमश्-विगप्पियंमि अच्छे अपूरमाणंमि ॥ पुत्तस्स कुण वसणं । चुलगी जह बनदत्तस्स ॥ ५ ॥ व्याख्या-'माया इति ' माता जननी निजकमत्या स्वकीयबुद्ध्या विकल्पिते विचारिते, एतादृशेऽर्षे कार्येऽपूर्यमाणे, मनश्चितिते कार्येऽनिपद्यमाने पुत्रस्य स्वकीयांगजातस्य करोति व्यसनमनर्थ. यथेति दृष्टांते, चुलनीनाम्नी मा. ता यथा ब्रह्मदत्तनाम्नो नाविचक्रवर्तिनः स्वपुत्रस्याऽनधै चकार, तत्स्वरूपं कथानकादवसेयं. ॥ ४५ ॥ अथ चुलनीसंबंधो निरूप्यते. ___ कांपिलपुरनगरे ब्रह्मराजानिधो नृपः, तनहे चुलनीनाम्नी राज्ञी, तत्कुतौ चतुर्दशस्वप्नसूचितः पुत्रो जातः, तस्य ब्रह्मदत्त इति नाम दत्त.. अथ ब्रह्मराज्ञश्चत्वारोऽन्ये राजानो मि. ॥३०॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy