________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ३०५ ॥
www.kobatirth.org
३८
त्राणि प्रथमः कुरुदेशाधिपः करदत्तनामा, द्वितीयः काशीदेशाधिपतिः कटकदत्तानिधः, तृतीयः कोशलपतिर्दीर्घनामा, चतुर्थस्त्वंगपतिः पुष्पचूलः, पंचमश्च ब्रह्मराजा. एतेषां पंचानामपि परस्परमतीवमैत्र्यं वर्त्तते, ते क्षणमात्रमपि वियोगं न सहते. प्रतिवर्षमेकैकस्य नगरे पंचापि मिलितास्तिष्टंति इछमेकवारं ते पंचापि नृपाः कांपिलपुरे स्थिताः संति, तस्मिन् वर्षे ब्रह्मराजा मस्तकरोगेण परलोकं प्राप्तः, तस्मिन्नवसरे ब्रह्मदत्तकुमारो द्वादशवार्षिकः, चतुर्निर्मिवैश्चिंतितमात्मीयः प्रीतिपात्रं परममित्रं ब्रह्मराजा परलोकं गतः, तस्य कुमारश्च लघुर्वर्त्तते, तो वयं प्रतिवर्षमेतन्नगररक्षां कुर्म इति विमृश्यैकं दीर्घराजानं तत्र मुक्त्वा त्रयोऽपि स्वस्वनगरं गताः, श्रथ दीर्घराजा तत्र स्थितः सन् ब्रह्मराज्ञः कोष्टगारांतःपुरेषु गवन्नागन्नेकदा चुलनीं नवयौवनां दृष्ट्वा कामरागविवशो बभूव
चुन्यपि दीर्घ दृष्ट्वा स्नेहवती जाता, उज्जयोरालापादिप्रसंगे जायमाने महान कामरागो लग्नः परस्परं संबंधो जातः, स्वकीयस्त्रीवत्स तां परिभुंक्ते, कस्यापि जयं न गणयति ; लोकापवादोऽपि मुक्तः, जीर्णमंत्रिला धनुर्नानेयं प्रवृत्तिर्ज्ञाता, मनसि चिंतितं, हा हा उष्टे
Acharya Shri Kallashsagarsuri Gyanmandir
For Private And Personal
मालाटी.
॥ ३०५ ॥