________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटी.
॥३०६॥
नाऽनेन दीर्घेणाऽविमृष्टं कृतं, तिसृनिरपि मित्रैः किं कृतं ? यदेतस्य राज्याधिकारित्वं दत्त;
ए तेनापि विरुदं कृतं, मित्रस्त्रिया सह व्यन्निचार सेवमानोऽप्ययं न लज्जते; इति विचार्य गृहमागत्य तेन वरधनुनाम्नः स्वपुत्रस्याग्रे सर्वमपि स्वरूपं निरूपितं, तेन गत्वा ब्रह्मदत्ताग्रे तद्गृहवि निवेदितं. तत् श्रुत्वा ब्रह्मदत्तः क्रोधारुणलोचनो जातः, पश्चाहीर्घराज्ञः सन्नायामागत्य कोकिलस्त्रीकाकयोः संगम कारयित्वा स कथयतिस्म, रे काक दुष्टबुके कोकिल स्त्रिया साई संगमं करोषि? एतदयुक्तं तवाचरणमहं नो सहिष्ये, इति कथयित्वा काकं स करे धृ. त्वा मारयति; पुनर्लोकसमदं कथयति य एतादृशमन्यायं मदीयनगरमध्ये करोति करिष्यति वा तमप्यहं नो सहिष्ये. एतत् श्रुत्वा दीर्घराझा चुलन्या अग्रे निरूपितं. तदा चुलन्योकभियं बालक्रीमा, एतस्मारिक जयं? अतः स्वस्थी नव ?
एवं कियत्स्वपि दिनेषु गतेषु पुनरपि ब्रह्मदत्तन दीर्घसमीपे हंसीबकयोः संगम कारयि- त्वा पुनरपि पूर्ववत्कृतं. नयातुरेण दीर्धेण चूलन्यग्रे निरूपितं तव पुत्रेणेयं प्रवृतितिा, अत आवयोनिःशंकं कथं संयोगसंगमो जायते ? अतस्त्वमेनं मारय ? येन निर्नयमावयोर्विष
॥ ३० ॥
For Private And Personal