________________
Shri Mahavir Jain Aradhana Kendra
नपदेश-:
॥ ३०७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यरसास्वादानुवः स्यात्. चुलन्या विचारितं कथमदमेतादृशमकार्य करोमि ? स्वहस्तेन स्वपुत्ररत्नमारणमयुक्तं यत नक्तं विषवृक्षोऽपि संवृद्धः । स्वयं बेत्तुमसांप्रतं ॥ पुनरपि दी - लोक्तं, एतत्कुरु ? नो चेदलमनेन तव संगमेनेति श्रुत्वा तया चिंतितं किमनेन पुत्रेण वि - षयसुखांत राय कारकेणेत्यवश्यं स मारणीयः, धिगस्तु विषयविलसितं यत उक्तं दिवा प इयति नो घूकः । काको नक्तं न पश्यति । अपूर्वः कोऽपि कामांधो । दिवानक्तं न पश्यति || १ || पश्चाच्चुन्या विचारित्रं पुत्रोऽप्ययं मारलीयो यशोऽपि रक्षणीयं चाडतो महता महोत्सवेनैनं परिणाय्य लाक्षागृहं च कारयित्वा मध्ये सुप्तमेवैनं ज्वालयामि, यतो लोकेऽपयशो मे न जवतीत्यालोच्य तया लाक्षागृहं कारितं सुधया च धवलितं, पश्चात्तेन सह पुष्पचूलराज्ञः पुत्री समहोत्सं परिणायिता; तत्सर्वमपि धनुमंत्रिणा ज्ञातं, मनसि चिंतितं च यदनया पापिन्या पुत्रमारलोपायः कृतोऽस्ति, परमदं रक्षोपायं करोमीति संचिंत्य तेन दीर्घरागत्वा पृष्टं, हे राजन्नहं वृद्धो जातस्ततो भवतामाज्ञा भवति चेत्तदा तीर्थयात्रांकरोमि, मत्पुत्रो वरधनुस्तव सेवां करिष्यतीति श्रुत्वा दीर्घराज्ञा चिंतितं दूरस्थितो ह्ययं कि
For Private And Personal
मालाटी.
॥ ३०७ ॥