________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ५३४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
|| मूलम् ॥ - केसिंचि वरं मरणं । जीवियमन्नेसिमुनयमन्नेसिं ॥ दहुरदे विश्वाए । अहियं केसिं च नजयंपि ॥ ३५ ॥ व्याख्या -' केसिंचित्ति ' संसारे केषां चित्पुरुषाणां मरणमेव वरं श्रेष्टं, अन्येषामुजयमपि जीवितमपि मरणमपि च वरं श्रेष्ट, दुर्दुरांकनामा देवस्तस्वायामिदं बोध्यं च पुनः केषांचिनयमपि जीवितमपि मरणामपि चाऽहितमहितकारि वर्त्तते. || ३५ || अत्रार्थसंप्रदायः कथानकात्सविस्तरमवसेयः, तत्र प्रथमं दरांकदेवस्य पूर्वनवस्वरूपं लिख्यते—
कौशांब्यां महापुर्वी शतानीको नृपो राज्यं करोति तत्रैकः सेडुकनामा दरिदी द्विजः परिवसति, तद्गृहे गर्भवती पत्नी वर्त्तते श्रासन्नप्रसवकालया तया स्वर्त्तुः कथितं मम सूतिक समागता, ततो घृतगुडाद्यानीय ममार्पय ? तदा सेडुकेनोक्तं मयि तादृशी कला नास्ति, व्यमंतरा कुतो घृतगुरुादि लभ्यते तदा स्त्रिया प्रोक्तं यद्यपि काचित्कला नास्ति, तमे कृते कलाप्राप्तिर्भविष्यतीति यदुक्तं - प्राणिनामंतरस्थायी । न ह्यालस्यसमो रिपुः ॥ न ह्युमसमं मित्रं । यं कृत्वा नाऽवसीदति ॥ १ ॥ एतत्स्त्रीवाक्यं श्रुत्वा फलं गृही
I
For Private And Personal
मालाटा,
॥ ५३४ ॥