________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
उपदेश- त्वा राजसन्नायां गत्वा स राज्ञोऽग्रे फलं ढोकयामास; एवं प्रतिदिनं स राजसत्तायां फलं
Y गृहीत्वा गति, शतानीकराजश्व सेवां करोति. ॥३५॥ एतस्मिन्नवसरे कुतश्चित्कारणाचंपापतिना दधिवाहनेनागत्य कौशांबी वेष्टिता, तदाऽ.
पबलत्वाचतानीके दुर्गमध्ये स्थिते प्रतिदिनं च युझे जायमाने वर्षाकालः समायातः, तदा दधिवाहनसैन्यमितस्ततश्चलितं, तदवसरे सेडुको वाटिकायां पुष्पाद्ययं गतः, तदा स्तोकं सै. न्यं दृष्ट्वा समागत्य तेन नृपाग्रे कथितं, राजनद्य नवतां जयो नविष्यतीति श्रुत्वा ससैन्यः शतानीको निर्गतः, यु जायमाने दधिवाहनस्य सैन्यं ननं, पश्चानदीयानि दस्त्यश्वादीनि गृहीत्वा शतानीको नगरमागतः, सेडुकं च बह्वमानयत्, कथयतिस्म च नो सेडुक मार्गय यथेप्सितं ? तदा तेनोक्तं स्वामिन् गृहे गत्वा स्त्रियमाच्य मार्गयिष्यामीति कथयित्वा गृहमागत्य स स्त्रियं पृबतिस्म. नो प्रिये तुष्टो ममोपरि शतानीको नृपो यरेप्सितं ददाति, अ- तः किं मार्गयामि ? तदा स्त्रिया विचारितं वृद्धिं प्राप्तोऽयं ममापमानं करिष्यतीति संचिंत्य सा कयतिस्म.
॥५३५॥
For Private And Personal