________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
www.kobatirth.org
नपदेश-
मालाटी.
॥५३३॥
ति चामराटोपधारणेऽपि. गुणं विनाताबरकरणं व्यर्थमेवेत्यर्थः ॥ ३६ ॥
॥ मूलम् ॥ जो सुत्तविणिचय-कयागमो मूलनत्तरगुणोदं ॥ नव्वहरु सया खलिन। सो लिस्कर साहुलिकंमि ॥ ३७॥ व्याख्या—' जो सुत्तछ इति ' यः साधुः सूत्रार्थयोर्वि. निश्चयो निश्चयस्तथाझानमिति यावत्. तेन ‘कयागमोति' सितझाता, एतादृशः सन् मूलगुणोत्तरगुणसमूहं 'नवहात्ति' वहति धारयति सदा निरंतरं, अस्खलितो निरतीचारः सन, स लिख्यते साधनां चारित्रियां लेख्यके, साधगणनायां स गण्यते इत्यर्थः ॥ ३ ॥
॥ मूलम् ।।-बहुदोससंकिलिछो । नवरं मश्लेश चंचलसहावो ॥ सुवि वायामंतो। कायं न करे किंचि गुणं ॥ ३० ॥ व्याख्या-' बहुदोस इति ' बहुन्निो रागशेषरूपैः 'सं. किलिछो इति' संक्लिष्टो नृतो दुष्टचित्त इति यावत्, एतादृशः सन, नवर केवलं 'मश्लेशनि' मलिनं करोति. चंचलो विषयादिषु लुब्धः स्वन्नावोऽनिप्रायो यस्य सः, एतादृशः 'सु. हुवित्ति' अतिशयेन 'वायामंतोत्ति' परिषहा दिदुःखं सहमानः 'कात्ति' कायेन कृत्वा 'न करेइति' न करोति किंचिदपि स्तोक
कायादिरूपं ॥३०॥
॥५३३॥
का
For Private And Personal