________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटो.
नपदेश- स्वात्मदयामूला परात्मदयेत्यर्थः ॥ ३४ ॥
IA ॥ मूलम ॥-उक्कायरिकण असंजयाण । लिंगावसेसमित्ताणं ॥ बहुअसंजमपवहो । खा॥५३॥ रोमश्लेश सुअरं ॥ ३५ ॥ व्याख्या-बक्काय इति' षद्कायरिपूणां षट्कायविराधकाना
मसंयतानां मुत्कलमुक्तमनोवाकाययोगानां, लिंगावशेषमात्राणां केवलं रजोहरणादिवेषधारकाणां, बहुर्महान् योऽसंयमोऽनाचारस्तत्समुत्पन्नं पापमपि असंयमस्तस्य प्रवहः प्रवादः, कीदृशः ? ' खारोति' खारशब्देन ज्वलिततिलरदासदृशः, 'मश्लेशत्ति ' मलिनीकरोत्या. | त्मानं ' सुअरं इति गाढं सम्यकप्रकारेण वा ॥ ३५ ॥
॥मूलम् ।। किं लिंगविरीधारणेण । कजंमि अठिए गये ॥ राया न हो सयमेव । धारयं चामरामोवे ॥ ३६ ॥ व्याख्या-'किं लिंग इति ' किमिति किं नवति ? लिंगो यतिवेषस्तस्य विझरीशब्देनामबरस्तस्य धारणं, तेन वेषावरकरणेन किं नवति ? यदि 'क जंमिनि' कार्ये संयमयतनारूपेऽस्थिते, एतावता यदि मूलतो न पालयति, तदा किमामबरेणेत्यर्थः, तत्र दृष्टांतमाद-स्थाने समीचीने स्थितः स्वयमेव गजाश्वादिविना राजा न नव
५३॥
For Private And Personal