________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
1142211
www.kobatirth.org
पादिना विहारकारी, आयुक्तः प्रतिक्रमणादिक्रियायां, एतेषां पंचपदानां संयोगेन संयमस्य चारित्रस्याराधका अणिताः, यत्रैते गुणा बहवः स विशेषेणाराधक इत्यर्थः ॥ ८८ ॥
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ - निम्मम निरहंकारा | नवनत्ता नारा दंसणचरिते ॥ एकस्कित्तेवि ठिया | खवंति पोराणयं कम्मं ॥ ८९ ॥ व्याख्या -' निम्मम इति ' निर्ममा ममत्वरहिताः, निरहंकारा अहंकाररहिताः, उपयुक्ताः सावधानाः, ज्ञाने विशेषावबोधके, दर्शने तत्वधानरूपे, चारित्रे आश्रवरोधरूपे, एवंगुणविशिष्टा महापुरुषा एकक्षेत्रेऽपि एकदेशेऽपि स्थिताः संतः ' खवंतीति ' कृपयंति नाशयंति, 'पोराणयंति ' प्राचीनजवोपार्जितं कर्म ज्ञानावरणादि.
(
॥ मूलम् ॥ - जियकोइमाणमाया । जियलोजपरीसदा य जे धीरा ॥ बुढावासे वि ठिया । खवंति चिरसंचियं कम्मं ॥ ५० ॥ व्याख्या - जिय इति ' जितः क्रोधो मानो माया यैस्ते जितक्रोधमानमाया एतादृशाः, पुनर्जितलोजा लोज्नसंज्ञारहिताः, जिता : परीषदाः क्षुत्पिपासादिरूपा यैस्ते, विशेषणोज्जयपदकर्मधारयः, एतादृशा ये धीराः सत्त्ववंतः साधवस्ते बुढावासेवित्ति' वृद्धावस्थायामपि स्थिता एक क्षेत्रेऽवस्थिताः कृपयंति विनाशयति, चिरं ब
For Private And Personal
मालाटा.
॥ ५१२ ॥