________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
यमात्मानं शोचन स तापसोऽतीवकुःखन्नाजनं जातः, एवमन्योऽपि यो धर्मविषये कपटं कामालाटी, रोति सोऽपि दुःखन्नाग्नवतीति संबंधः षट्षष्टितमः ॥ ६६ ॥ अथ विराधकस्वरूपमाह
॥ मूलम् ।।-एगागी पासछो । सबंदो गवासि नसन्नो ॥ उगमाइसंजोगा। जह बहुया तह गुरुहंति ॥ ७ ॥ व्याख्या-'एगागीति' एकाकी धर्मबंधव शिष्यरहितः ? पार्श्वस्थो ज्ञानादीनां पार्श्ववर्ती २ ‘सबंदोति' गुर्वाझारहितः ३ स्थाने एकस्मिन्नेव स्थान वसतीति स्थानवासी ४ 'सन्नो इति' प्रतिक्रमणादिक्रियाशिथिलः । एतेषां दोषाणां म. ध्ये झ्यादिसंयोगाः, ौ दोषौ, त्रयो दोषाः, चत्वारो दोषाः, पंच दोषाः, एवं मिलिताः 'ज. ह इति ' यथा यस्मिन् पुरुषे बहवो नवंति 'तह इति' तथा स गुरुविराधको नवतीत्यर्थः ॥ ७ ॥ अथाराधकस्वरूपमाह
॥ मूलम् ॥-गगन अणुनगी । गुरुसेवी अनिययवासयानत्तो ।। संजोएणं पयाणं । ॥ ५११॥ संजमाराहणा नणिया ॥ ॥ व्याख्या—'गह इति ' गच्छगतो गबमध्ये तिष्टति 'अणुनगीति' अनुयोगो ज्ञानाद्यासेवनं तत्रोद्यमवान्, गुरुसेवाकारकः, अनियतवासी मासक
For Private And Personal