________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
11 200 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
लतया प्रथमं वंदनमकुर्वन् ' सामाइयसाहुत्ति ' सामान्य साधुना लघुदीक्षितेन निरुवयारं निरुपचारं निष्ठुरतया तुंकारं कृत्वा जणितः शिक्षितः, त्वं साधून निवंदयेति श्रुत्वा न चैत्र कुपितो न क्रोधं गतः प्रणतो नतः, गुणानां ज्ञानदर्शनचारित्राणां बहुत्वेन ॥ ५७ ॥ ॥ मूलम् ॥ ते धन्ना साहू | तेसिं नमो जे कज्जपरिविरया || धीरा वयमसिहारं । चरंति जह शूलिनमुखी ॥ ५९ ॥ व्याख्या -' ते धन्ना इति ' ते पुरुषा धन्याः कृतपुण्याः, , ते साधवः सत्पुरुषाः, तेभ्यः पुरुषेभ्यो नमस्कारोऽस्तु, ' जे इति ' ये पुरुषा प्रका यत्प्रतिविरता निवृत्ताः, धीराः साहसवंतो व्रतं चतुर्थव्रतं, ' प्रतिहारं इति ' सिधारोपरिचलनसदृशं चरंति समाचरंति, यथेति दृष्टांते, श्रीस्थलिन मुनिना यथा चरितं तथा घीरा श्राचरंति ॥ ५ए ॥ अत्र व्रतोपरि श्रीस्थूलिन निदर्शनं—
पाडली पुरे श्रीनंदनामा नृपः, तस्य शकमालनामा नागरजातीयो विप्रो मंत्री, तस् लालदेवी नाम्नी प्रिया, तयोर्ज्येष्ठः पुत्रः स्थूलिननामा, द्वितीयश्च श्रीयकनामा, यक्षाद्याः सप्त कन्यकाश्च. स्थूलिनशे यौवने विनोदं कुर्वन्नेकदा मित्रपरिवृतो वनमेवलोकयितुं गतः,
For Private And Personal
मालाटी.
1126011