________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी.
नपदेश- नीआणविपेसपेसाणं॥५६॥व्याख्या-' रायकुलेसु इति' राजकुलेषूनमकुलेषु जाता अपि,
Jएतादृशा अपीत्यर्थः, नीतास्त्रस्ताः, जरा वयोहानिर्मरणं प्राणवियोगो, गर्नवसति वास॥१७॥ मुखं, एतेभ्यः, प्राकृतत्वाहिनक्तिव्यत्ययः, एतादृशाः ' साहू' इति साधवः सर्व सहने, नी
चानामपि 'पेसपेसाणंति ' सेवकस्य सेवकास्तेषां कृतमुपसर्ग सहते इत्यर्थः ॥ ५६ ॥
॥ मूलम् ॥–पणमंति य पुवयरं । कुलया न नमंति अकुलया पुरिसा ॥ पणन पुविं शह जश्-जलस्स जह चक्कट्टिमुणी ॥ ५७ ॥ व्याख्या-'पणमंति य इति' प्रणमंति वंदंते 'पुवयरं इति ' प्रश्रमतरं, प्रश्रमं के नमंतीत्याह-कुलजाः कुलीनाः पुरुषाः, परमकुलीना नीचकुलोत्पन्नाः पुरुषा न नमंति न वंदंते; प्रणतः कुलीनत्वात् 'पुति इति ' प्र. श्रमं हास्मिञ् जगति यतिजनस्य सामान्यसाधोः, 'जहति ' यथा चक्रवर्ती साधुस्त्यक्तषट्खंडसाम्राज्यः ॥ ५॥
॥ मूलम् ॥-जह चक्कवहिसाढू । सामाश्यसाहुणा निरुवयारं ॥ नविन न चेव कु. विना पणन बहुअत्तणगुणेण ॥ ५ ॥ व्याख्या-'जह इति' यथा चक्रवर्तिसाधुः सर
॥१७॥
For Private And Personal