SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- नीआणविपेसपेसाणं॥५६॥व्याख्या-' रायकुलेसु इति' राजकुलेषूनमकुलेषु जाता अपि, Jएतादृशा अपीत्यर्थः, नीतास्त्रस्ताः, जरा वयोहानिर्मरणं प्राणवियोगो, गर्नवसति वास॥१७॥ मुखं, एतेभ्यः, प्राकृतत्वाहिनक्तिव्यत्ययः, एतादृशाः ' साहू' इति साधवः सर्व सहने, नी चानामपि 'पेसपेसाणंति ' सेवकस्य सेवकास्तेषां कृतमुपसर्ग सहते इत्यर्थः ॥ ५६ ॥ ॥ मूलम् ॥–पणमंति य पुवयरं । कुलया न नमंति अकुलया पुरिसा ॥ पणन पुविं शह जश्-जलस्स जह चक्कट्टिमुणी ॥ ५७ ॥ व्याख्या-'पणमंति य इति' प्रणमंति वंदंते 'पुवयरं इति ' प्रश्रमतरं, प्रश्रमं के नमंतीत्याह-कुलजाः कुलीनाः पुरुषाः, परमकुलीना नीचकुलोत्पन्नाः पुरुषा न नमंति न वंदंते; प्रणतः कुलीनत्वात् 'पुति इति ' प्र. श्रमं हास्मिञ् जगति यतिजनस्य सामान्यसाधोः, 'जहति ' यथा चक्रवर्ती साधुस्त्यक्तषट्खंडसाम्राज्यः ॥ ५॥ ॥ मूलम् ॥-जह चक्कवहिसाढू । सामाश्यसाहुणा निरुवयारं ॥ नविन न चेव कु. विना पणन बहुअत्तणगुणेण ॥ ५ ॥ व्याख्या-'जह इति' यथा चक्रवर्तिसाधुः सर ॥१७॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy