________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १४८ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मे युक्तं, स्वामिनः साक्षिकमेतदनिग्रहतपः स जग्राह पश्चात्प्रतिदिनमव्याकुल मनाः स निदार्थ परिभ्रमति, परं न मिलति इवं तृष्णां क्षुवां चानुजवतस्तस्य कियानपि कालो गतः. एकदा श्रीनेमिवंदनार्थं वासुदेवः समायातः, प्रभुं वंदित्वा तेन पृष्टं, जो जगवन्! श्र ष्टादशसहस्रसाधूनां मध्ये को मुनिर्दुष्करकारकः ? तदा जगवतोक्तं सर्वेऽपि परं विशेषतो ढंढलमुनिः, वासुदेवेनोक्तं जगवन् ! केन गुणेन ? जगवता सर्वोऽपि तदनिग्रहः कथितः, तत् श्रुत्वाऽतीव हृष्टेन कृष्णेनोक्तं क्व वर्त्तते स धन्यो मुनिः ? मम महती तदनेचा वर्त्तते. जगवतोक्तं स निक्षार्थं नगर्यां गतोऽस्ति जवतां च सन्मुखमेव मिलिष्यति, स्वामिनं वंदित्वा द्वारिकां प्रत्यागच्छता हस्तिराजाधिरूढेन कृष्णेन दृष्टो हट्टमार्गे स ढंढरामुनिः, बहुजावपूर्वकं दस्तिस्कंधातीर्थं त्रिःप्रदक्षिणीकृत्य कृष्णेनानिवंदितो ढंढणमुनिः, धन्यस्त्वं मुने, कृतपुण्यस्त्वं न हि भूरिज्ञाग्यमंतरा जवद्दर्शनं सुलनं तस्मिन्नवसरे षोमशसहस्रपरिमिताः सर्वेऽपि राजानो मुनिचरणयोर्निपेतुः, तदवसरे गवाक्षस्थितेनैकेन वणिजा चिंतितमहो महानुभावोऽयं मुनिर्दृश्यते, यन्महाशदिमंतोऽपि कृष्णादय एतदीयचरणांजोजे भृंगीजवंति श्रतोऽसौ
For Private And Personal
मालाटी.
॥ १४८ ॥