________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १४९॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
या शुद्धमोदकनिक्षादानेन प्रतिलंजनीयः, ममाप्येतत्प्रतिलंज्ञनेन महत्पुण्यं भविष्यति ततो बहुजावपूर्वकं तेन स्वगृहे प्रवरमोदकैः स प्रतिसंजितः, जगवत्समीपमागतः, पृष्टं च जगवन में तरायकर्म की ? जगवतोक्तं हे मुनेऽद्यापि न कीणं. ढंढणेनोक्तं स्वामिंस्तर्हि कुतो ममाद्य निहालानो जातः ? स्वामिनोक्तं कृष्णलब्ध्याऽयमाहारो लब्धः, न तु जवदंतराजनितलब्ध्या ।
इति जगवचनं श्रुत्वा तमादारं प्रतिष्ठापयितुं स गतः, शुद्धभूमौ तत्र विशुद्धविशुः छतरांध्यवसायवशतः प्रबलशुक्लध्यानानल दग्धघाति कर्मेघनस्य कर्मसमूहमिव मोककं चूरयतस्तस्य मुनेः केवलज्ञानमुत्पन्नं देवैर्दुडुनयस्तामिताः, जयजयारवो जातः, हृष्टाः कृष्णादयः सर्वेऽपि व्यजनाः, बहुकालं केवलित्वेन विहृत्य मुक्तिमलंचकार ढंढलमुनिः एवमन्येनापि म दात्मना जाव्यमिति ढंढरा मुनिनिदर्शनं ॥
|| मूलम् || - दारेसु सुदेसु । रम्मावसदेसु कालोसु च ॥ साहू नाहिगारो । धम्मसु ॥ ४० ॥ व्याख्या -' प्रहारेसु इति ' आदारेषु अशनपानखाद्यस्वा
For Private And Personal
मालाटी.
॥ १४९ ॥