________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १४७ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
न्जवे तदंतरायकर्म निवई, ततो बहुकाल बहून जवान परिभ्रम्य स द्वारिकायां नगर्यो श्रीकृष्णवासुदेवगृहे ढंढला राशी, तस्याः कुक्षौ पुत्रत्वेनोत्पन्नः, ढंढणकुमार इति नाम्ना च प्रसि जातः, यौवनं प्राप्तः, पित्रा पाणिग्रहणं कारितः स्त्रीसंग सुखनिमग्नो बहून वासरान् गमयामास. एकस्मिन्नवसरे भगवान रिष्टनेमिरष्टादशसहस्रसाधुपरिवृतो द्वारिकायां महोद्याने समवसृतः, वंदनार्थं सर्दढलकुमारो वासुदेवो निर्गतः, वंदित्वा यथास्थानमुपविष्टौ वासुदे वो ढंढणकुमारश्च प्रभुणापि कुमतांधकारनिवारिणी यतिजनोहारिणी सुधास्यंदानुकारिली मोहमल्लसंहारिणी सकलजनाह्लादिनी मालव कैशिकरागानुवादिनी सहलक्लेशनाशिनी देशना प्रा. वैराग्यरसप्लावितसर्वमलेन ढंढलेन श्रीनेमिनाथस्वामिसमीपे चारित्रं जगृहे. चारिगृहीत्वा द्वारिकायां स निक्षार्थी पर्यटति परंतु श्रीकृष्णपुत्रत्वेन प्रसिद्धस्यापि श्रीनेमिशिष्यत्वेन बहु निर्झतस्यापि तस्य शुद्धा निका न मिलति जगवतोक्तमन्येनानीत ह तां ? तदाकरौ मुकुलीकृत्य ढंढलकुमारेणोक्तं हे त्रिलोकी विनो! यदा मदीयोंतरायः कयं यास्यति, तदेव स्वकीयलब्ध्या मिलितमादारमदं गृहीष्यामि, नाऽन्यलब्ध्यांनी ताहारग्रह
For Private And Personal
मालाटी.
॥ १४७ ॥