________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ १४६ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
यथा चिलातीपुत्रेण प्रतिज्ञा निर्वादिता तथान्येऽपि विवेकिनः प्रवर्त्तते इत्याह-
|| मूलम् || --- पुष्फिए फलिए तह । पिनुघरंमि तदा छुहा समणुबा ॥ ढंढोरा तहा विसढा । विसढा जद सफलया जाया ॥ ३५ ॥ व्याख्या- ' पुष्फिए इति ' पुष्पिते पुष्पयुक्त फलिते तथा प्रसिद्धौ ' पिनघरंमित्ति ' पितृगृहे वासुदेवजवने इत्यर्थः, एतादृशे पितृगृहे सत्यपि येन महापुरुषेण 'तपदा' शब्देन तृषा ' छुहा' शब्देन क्षुधा 'समणुवा' निरंतरा ढंढणकुमारेण महापुरुषेण तथाऽलानपरिषदसदनप्रकारेण 'विसढा ' शब्देन तितिक्षिता ' जहा यथा प्रकारे विसोढा अनुभूता तृषा क्षुधा, तस्य महापुरुषस्य सफला केवलज्ञाननिमित्तं जातेत्यर्थः ॥ अधुना कथायां विस्तरार्थनिदर्शनं लिख्यते, ढंढणकुमारदृष्टांत स्त्वयं
ढंढा कुमारजीवः पूर्वजवे राज्ञः पंचशतपरिमितानां हलवाहकानामधिकारी बनूवयदा मध्याह्नवेलायां सर्वनिमित्तं नक्तपानमायाति, तदा स्वकीये देत्रे तेषां पार्श्वदेकैकां दलचांदापयति. पंचशतानां कर्षकाणां सहस्रपरिमितानां वृषभाणामतरायं च करोति तस्मि
For Private And Personal
मालाटी.
॥ १४६ ॥