________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
ՈւԱՈԵ Ո
Ի
रमणादिव्रतधारकैः श्राईर बीजं नक्षितमई चोप्तमित्यर्थः, साधुनिर्धर्मबीजं विरतिधर्मबी- जमुप्तमात्मरूपे देने, च पुनर्निष्पतिं नीतं प्रापितं सम्यक्परिपालनेनेति. ॥ ए॥
॥ मूलम् ॥-जे ते सवं लहिनं । पचा खुळंति उब्बलठिा ॥ तवसंजमपरितंता। वह ते नहरिप्रसीलनरा ॥ एए ॥ व्याख्या-'जे ते इति' ये पार्श्वस्थादयस्ते सर्व विरतिधमरूपं बीजं लब्ध्वा प्राप्य, पूर्व धर्ममवाप्य 'पला इति' पश्चात् 'खुमंतित्ति ' क्षेत्रमध्य ए. व कुट्टयित्वा विनाशयंति धर्मबीजं. कीदृशाः? उर्बला धृतिय येषां ते, एतादृशास्तपःसंयमान्यां परितंता इति' परिक्लिनास्तत्परिपालनेऽवसन्ना इत्यर्थः, 'हत्ति ' अस्मिन् जिन. शासने ते पार्श्वस्थादयः ‘नहरियत्ति' अवधूतस्त्यक्तः शीलनरः संयमन्नारो यैस्ते एतादृशाः,
॥ मूलम् ।।-आणं सबजिणाणं । तंज ऽविहं पहं अश्कतो || आणं च अश्कतो। नमाजरामरणऽग्गंमि ॥ ५० ॥ व्याख्या-'आझां सर्वजिनानां सर्वतीकराणां 'नं. जत्ति' ननक्ति, आझान्नंगं करोति. 'दुविहं पहंति' विविधं मार्ग साधुधर्मश्रावकधर्मलहणमतिक्रमन सन् आज्ञां च पुनरतिक्रमन् सन् ‘नमत्ति' भ्रमति परिचमणं करोति.
५७॥
For Private And Personal