SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नपदेश- दाति, तेषां समाधानमुत्पादयति च. तेऽपि नगवंतो मुक्तकायपरिग्रहाः कर्मक्षयनिबदृष्टयो Jan 'नाऽभुक्तं दीयते कर्म' इति निश्चयवंतो गतरागषाः परमकरुणारसन्नावितांतःकरणाः शु. ॥१५॥ नध्यानवशतः कपकश्रेणिमारूढा निर्दग्धकमधनास्तेन पापेन पीडिता अंतकृत्केवलित्वेन मो कं गताः, एवमनुक्रमेणैकोना साधुपंचशती मुक्तिं जगाम. पश्चादेको लघुशिष्योऽवतिष्टितः, तमपि पापात्मा पालकः पीडितुमारब्धवान्. तदा स्कंदकाचार्येणोक्तं नो पालक ! मां प्रथम पीमय ? पश्चादेनं पीडयेत्युक्तोऽपि पुष्टात्मा पालकस्तं शीघ्रतरं पीमितवान्. अहो! दुरात्मनां ललित! ततः स्कंदकाचार्यस्यापि तीवः क्रोधानलः प्रकटीबनूव. दग्धं क्षणापुणेधनं. अहो मत्प्रत्यकमनेन दुष्टात्मना किं विहितं ? दुष्टोऽयं पालकः, अधमोऽयं दमकनृपः, निर्दयाश्चैते पौरजनाः, इति क्रोधामातमनसा स्कंदकाचार्येण पालकमुद्दिश्य अरे पुरात्मन् अहं त्वचाय नूयामिति निदानं चक्रे. ततो विशेषेण बहरोषेण पालकेन स्कंदकाचार्योऽपि पीमितः, वि- रातिसंयमः समुत्पन्नोऽसावग्निकुमारनिकाये देवत्वेन. एतस्मिन्नवसरे स्कंदकाचार्यरजोहरणं रुधिरलिप्तो दस्तोऽयमिति भ्रांत्या गृध्रपतिनि ॥१५॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy