________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
नपदेश
मालाटी.
॥१५३॥
मत्साहाय्येनैते आराधका नवंति तदा मया सर्वमपि लब्धं. इत्यनिधाय स्वामिनं वंदित्वा स पंचशतसाधुनिः साई कुंनकारकटकपुरमागतः, तां वार्ती श्रुत्वा तदागमनात्पूर्व साधुयोग्यासु वननूमिषु पालकेन पूर्वषिणा नानाविधानि शस्त्राणि स्थापितानि. समागताः स्कंदकाचार्याः, दंडकनृपोऽपि नागरलोकैः सह वंदनार्थमागतः, आचार्यैः क्लेशनाशिनी देशना दत्ता, दर्शिता चाऽनित्यता नवस्वरूपस्य, ग्राह्लादिताः प्राणिनः, ततः पालको रहसि रा. ज्ञः समीपमागत्योवाच, हे स्वामिनयं स्कंदकनामा पाखंमी वर्तते, साधुर्नास्ति, स्वाचारननोऽयं सहस्रयोधिनः पंचशतपुरुषान् सहायीकृत्य तव राज्यं गृहीतुमागतोऽस्ति. तदा दं. मकनपेणोक्तं त्वं कथं जानी ? पालकेनोक्तं दर्शयिष्यामि नवतामेषां कापट्यं, ततस्तेन केनचित्कार्यमिषेण साधवोऽन्यवने प्रेषिताः, पश्चात्पालकेन स्वयमेव नूमिन्यस्तानि शस्त्राणि राझो दर्शितानि. शस्त्रदर्शनाच्चलितचित्तेन राज्ञा पालकस्याज्ञा दत्ता, त्वमेतेषां यथोचितं कु- रु ? इति कथयित्वा राजा गृहं गतः, पश्चात्पूर्वमत्सरी पालकनामा पुरोहितः पुरुषपीमनयंत्रं विधाय तान् साधून प्रत्येकं प्रत्येकं मध्ये केपयामास. स्कंदकाचार्यस्तु प्रत्येकमालोचनां द
॥१५३॥
For Private And Personal