________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥२३॥
विदेहनानि केत्रे वजनानश्चक्री राज्यं त्यक्त्वा गृहीतचारित्रश्चतुर्दशपूर्वधरः संजातः, च- त्वारोऽन्ये तल्लघुभ्रातरो बाहुसुबाहुपोठमहापीउनामानोऽप्येकादशांगधरा जाताः, तेषां मध्ये बाहुनामा पंचशतसाधूनामाहारमानीयार्पयति, हितीयः सुबाहुनामा तावतां वैयावृत्त्यं करोति, ौ चान्यौ पीठमहापीउनामानौ स्वाध्यायं कुरुतः, एकदा गुरुणा बाहुसुबाहुमुनी प्रशंसितो. तत् श्रुत्वा पीठमहापीठयोरमर्षः समुत्पन्नः, विलोकयत गुरोरविवेकित्वं ? यदद्यापि स रागस्वन्नावं न त्यजति, स्वकीयवैयावृत्त्यकारिणं नक्तपानीयादिन्नतिकारकं प्रशंसति, आवां भावपि प्रतिदिनं स्वाध्यायं तपश्च कुर्वः, परमावां न प्रशंसति; इति मत्सरतस्तौ चारित्रं पालयतः, पश्चादंते पंचापि साधवः कालं कृत्वा सर्वार्थसिहौ देवत्वेनोत्पन्नाः, ततश्च्यु. त्वा वजनानजीवः श्रीशषनदेवः, बाहुसुबाहुजीवौ नरतबाहुबलिनामानौ तदंगजौ, पीठम. हापीठजीवौ वीर्ध्याकरणेन बस्त्रीवेदी ब्राह्मीसुंदरीत्वेनोत्पन्नौ, एवमन्येऽपि ये गुणप्रशंसा- यामीप्यों कुर्वति, तेऽपि पीठमहापीठवत्पहीना नवंतीत्यतो विवेकिन्निमत्सरो न विधेय . त्युपदेशः । इत्येकविंशतितमः प्रबंधः ॥
॥२०॥
For Private And Personal