________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मासाटी.
॥३०॥
इत्यर्थः ॥६५॥
॥ मूलम् ॥-जर ताव सबन सुंद-रुत्ति कम्माण नवसमेण ज॥ धम्म वियागमायो । इयरो किं मबरं वह ॥ ६६ ॥ व्याख्या-'जर इति ' यदि तावत्कोऽपि लोकमध्ये सर्वतः सुंदरः सर्वप्रकारेण नव्योऽयमिति प्रसिदिनाग्नवति, कर्मणां तदावरणानां विरुइकर्मणां नपशमेन कयोपशमेन, यतिः साधुर्धर्म विजाननपि धर्मज्ञातापि इतरो क्षितीयः पु. मान तपरि किमय मत्सरं वदति ? निर्गुणस्य गुणवपरि मत्सरधारणं व्यर्थमवेत्यर्थः ॥
॥ मूलम् ॥-अश्सुष्ठिननि गुणसमु-श्नत्ति जो न सह जश्पसंसं ॥ सो परिहाइ प- रनवे । जहा महापीढपीढरिसी ॥६७ ॥ व्याख्या-'अति' अयमतिसुस्थितश्चारित्रविपये सुदृढः, इत्येवरूपां, पुनर्गुणैर्वैयावृत्त्यादिलकणैः समुदितो युतोऽयं वर्तते, इत्येवंरूपांवा, यः पुमान् एवंविधां यतिप्रशंसां न सहते स पुमान् परनवे 'परिहाइति ' परिहीणो नव- ति, पुरुषवेदं त्यक्त्वा स्त्रीवेदं प्राप्नोतीत्यर्थः, या पीठमहापीउनामानौ मुनिवरौ ब्राह्मीसुंदरीजीवो स्त्रीत्वं प्राप्तौ तथेत्यर्थः, प्रबंधः कथानकादवसेयः, अत्र कथा
स
॥
२॥
For Private And Personal