________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश- प्रेरितोऽपि, च स्त्रीनिरामंत्रितोऽपि, एतादृशोऽपि यदि न करोति अकार्य मैथुनसेवनादि, त- मालाटी.
Jल दा तस्य पठितगुणितादि प्रमाणमित्यर्थः ।। ६३ ॥ ॥२१॥ ॥ मूलम् ॥-पागझियसबसल्लो । गुरुपायमूलंमि लह साहुपयं ॥ अविसुइस्स न व.
दृश। गुणसेढी तत्तिया गइ ॥६५॥ व्याख्या- पागझिय इति' प्रकटीकृतसर्वशल्य आलो| चितसर्वपापः, कुत्र ? गुरुपायमूलंमि गुरुपादमूले, एतावता गुरुसमीपे, स पुमानालोचितपापः साधुपदं लन्नते प्राप्नोति, अनालोचितपापकर्मणः पुरुषस्य न वाईते न वृद्धि प्राप्नोति गुणश्रेणिनिदर्शनचारित्रादिगुणसमूहस्तावत्येव तिष्टति, वृद्धिन प्राप्नोतीत्यर्थः ॥ ६ ॥
॥मूलं ॥-जइ दुकरउक्करकारनत्ति । नगिन जहठिन साहू ॥ तो किस अजसंनू-विजयसीसेहिं नवि खमियं ॥६५॥ व्याख्या-' जश् इति ' यदि समागचत पुष्करपुष्करपुष्करका. रक इति बहुमानपूर्वकं श्रीसंनूतिविजयगुरुणा नणितः कश्रितो यथास्थितः साधुः श्रीस्थू- ॥२१॥ लिननामा, तो तर्हि कीस इति कश्रमार्यसंजूतिविजयाचार्यशिष्येण सिंहगुहावासिना तर कथं गुरुवचनं न दांत ? एतनिर्विवेकित्वं, अतो यथास्थितगुणान् दृष्ट्वा तत्रानुरागो विधेय
२९
For Private And Personal