________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मुपदेश-
मालाटी.
॥२०॥
रसदृशानि, तेषां समुदहनं धरगं, तत्र व्यवसितस्योद्यतस्य अत्यंतमतिशयनैतादृशस्य सा- धोयुवतिजनसंव्यतिकरे स्त्रीजनसंसर्गे कृते, यतित्वं, णमिति वाक्यालंकारे, नन्नयतो च्यतो नावतश्च भ्रटं, स्त्रीसंगेन यतित्वं नश्यतीत्यर्थः ॥ ६१ ॥
॥ मूलम् ॥-जगणी जर मोग।। जमुंभी वक्कली तबस्सी वा ॥ पछितो अ अ. बंनं । बजावि न रोचए मनं ॥ ६ ॥ व्याख्या-यदि स्थानी कायोत्सर्गविधायकः, यदि मौनधारकः, यदि मुंमीतिमस्तके मुंडनं कारयति, वडकली वल्कलवारी, वायवा तपस्वी तपःकारकः, प्रार्थयन् अब्रह्मचर्य मैथुनं वांगन, एतादृशो ब्रह्मापि ' मनंति ' मम न रोचते, मैथुनानिलाषी न कोऽपि कष्टकारी वरमित्यर्थः ॥ ६ ॥
॥ मूलम् ॥ तो पढियंतो गुणियंतो । मुणियंतो अचेश्न अप्पा ॥ आवमिअपस्सिआमं-तिनाव ज न कुण अकजं ॥ ६३ ॥ व्याख्या- तो पढियंति ' तर्हि पठितं प्रमा- णं, तर्हि गुणितं प्रमाणं, तर्हि मुणितं शास्त्रार्थज्ञानं प्रमाणं, त_यमात्मा चेतितः, प्रात्मस्वरूपचिंतनमपि तदैव प्रमाणमित्यर्थः, अकुलीनसंसर्गरूपायामापदि आपसितोऽपि कुषित्रैः
॥२०॥
For Private And Personal