________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश- वांति ? यदि कुलमार्गो धर्मः स्यात्तदाऽधर्मनानापि नष्टं, किंच-दारिद्यदास्यदुभंग-तादुः- मालाटी.
1 खितादि पित्राचरितं ॥ नैव त्याज्यं तनयैः । स्वकुलाचारैककथितनयैः॥१॥ तस्मान कुला॥४६॥ चारो धर्मः, किंतु जंतुरक्षादिरेवेत्यादिवचनैः प्रतिबुझः प्रदेशिनृपः सविनयमेवं वदतिस्म. न.
गवन् सत्यमेतत् नवाक्यं, अयमर्थः, अन्यः सर्वोऽप्यनर्थ एवेत्युक्त्वा सम्यक्त्वमूलानि - दशवतानि स जग्राह; पुनः शिवावसरे केशिगणधरेणोक्तं- 'माणं तुम पएसी पुछि रमगिजे नवित्ता, पला अरमणिले नविकसि इति राजप्रश्नीयसूत्रं, एतस्यायं नावार्थः-पू. वमन्येषां दाता नूत्वा संप्रति जिनधर्मप्रतिपत्त्या तेषामदात्रा न नाव्यं. अस्माकमंतरायस्य जिनधर्मापत्राजनस्य च प्रसक्तेः; ततश्विरप्रसक्त(वृन)दानस्य लोकविरुत्वाऽपवाजनादिदोषः, पात्रबुद्ध्या तु तेषां न देयमेव, यथाईमौचित्यादिदानं तु न क्वापि निषिद्ध्यते. मिथ्यात्वं तु वर्जनीय, दयादानं तु सर्वोपरि त्वया धारणीयमिति गुरुशिदां गृहीत्वा स गृहमागत्य धनं ॥२६॥ चतुर्षु नागेषु न्यस्तवान्. एको नागोतःपुरस्य, हितीयः सैन्यस्य, तृतीयो नांडागारस्य, च. तुर्थो दानशालायां दानस्य; एवं श्रावतं पालयतस्तस्य कियत्यपि काले गते परपुरुषलुब्धार
S
For Private And Personal