________________
Shri Mahavir Jain Aradhana Kendra
उपदेश:
॥ २४५ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
जो प्रदेशिनृप कथं लोहवलिगिव मूर्खो जवसि ? यथा केचिणिजो वाणिज्यार्थ देशांतरं ग ताः, मार्गे गच्छन्निस्तैर्लोहाकरो दृष्टः, लोहेन च शकटानि भृतानि, पुनरग्रे ताम्राकरो दृष्टो, लोदं त्यक्त्वा ताम्रं नृतं, एकेन वणिजा लोहं न त्यक्तं, पुनरग्रे गनुनी रूप्याकरो दृष्टः, ताम्र त्यक्त्वा रूप्यं नृतं बहूक्तेऽपि लोहवणिजा तु लोहं न त्यक्तं, अग्रे स्वर्णाकरो दृष्टो, रूप्यं त्यक्त्वा स्वर्ण नृतं, अग्रे रत्नाकरो दृष्टः स्वर्गं त्यक्त्वा रत्नानि नृतानि लोहवणिजं ते कथयंतिस्म, जो मूर्ख ! किं लब्धं हारयसि रत्नजातं ? लोहं त्यक्त्वा गृहाण रत्नानि ? अन्यथा प चापं करिष्यति, एवं बहूक्तोऽपि स न मन्यते, प्रत्युतैवं कथयतिस्म, जवतां मध्ये स्थैर्यं नास्ति, यदेकं मुक्त्वा द्वितीयं गृह्णीय, द्वितीयं मुक्त्वा तृतीयं गृह्णीय, परमेदमित्रं न करोमि; मया तु यदाहतं तदाहृतमेव पश्चात्सर्वेऽपि ते स्वगृहमागताः, रत्नवनप्रभावेण च सुखिनो जाताः तान् दृष्ट्वा लोहवाणिजो मनसि पश्चात्तापं कर्त्तुं लग्नो, हा मया किं कृतं ? यदेतेषां कथनं नांगीकृतं ? एवं स बहुकालं शुशोचेति. इवं त्वमपि जो प्रदेशिनृप स लोहवणिगिव पश्चात्तापं करिष्यति, पुनर्यो विवेकी नवति स कुलकमागतं रोगदारिद्र्यादिकं त्यक्तुं किं न
For Private And Personal
मालाटी.
॥ २४५ ॥