________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
1134? 11
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
॥ मूलम् ॥ - जंतेहिं पीलियावि हु । खंदगसीसा न चेव पकुविया ॥ विशपरमसारा । खमंत जे पंडिया हुंति ॥ ४२ ॥ व्याख्या -' जंतेहिं इति ' यंत्रैः पीडिता अपि hi प्रापिता अपि पालकनाम्ना दुष्टेन, हुः पादपूरणे, स्कंदकानिधाचार्यस्य शिष्याः पंचशतीपरिमिता इत्यर्थः परं ते कीदृशाः ? नचेवशब्देन नैव परिकुपिताः क्रोधं न गता इत्यर्थः, विदितो ज्ञातः परमार्थसारो यैस्ते विदितपरमार्थसारा ज्ञाततत्वगर्ना इत्यर्थः, कर्मति स दंते, प्राणात्ययेऽपि मार्गान्न चलतीत्यर्थः, विदितपरमार्था ये पंडिता जवंति ते मार्गान चलंतीति समासार्थः, विस्तरार्थस्तु कथानकगम्यः || ४२ || अधुना स्कंदकाचार्यसाधूनां निदर्शनं लिख्यते
श्रावस्त्यां नगर्यां जितशत्रुराजा राज्यं करोति, तद्गृहे धारिणीनाम्नी पट्टराज्ञी बनूव. तत्कु दिसंभूतः स्कंदककुमारः, तस्य पुरंदरयशानाम्नी जगिनी वर्त्तते सा पुरंदरयशा कुंजकारकटकनगर स्वामिना दंरुकनाम्ना राज्ञा परिणीता तस्य दंडकनाम्नो राज्ञः पालकनामा पुरोहितोऽस्ति, अन्यदा दंमकराज्ञा कस्मैचित्कार्याय निजश्वसुरजितशत्रुनृपपार्श्वे पालकः प्रे
For Private And Personal
मालाटी.
॥ १५१ ॥