________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नपदेश-
॥४३॥
मगधविषये राजगृहे पुरे श्रेणिको नामा महाराजा, तस्य चिखणानाम्नी राझी, तस्यामालाटी, एकवारं गर्जप्रत्नावतः परितो वाटिकासहितैकस्तंन्नावासमनोरथः समुत्पन्नः, तदा राज्ञाऽनयकुमारस्य तद् झापितं, पश्चादनयकुमारेण देवताऽाराधनेन सर्व फलपुष्पवृक्षसहितः, सर्वतो उर्गयुतश्चैकस्तंनावासों निष्पादितः, तं दृष्ट्वा चिल्लणाऽतीवहृष्टा, तनं षट्स्वपि शतुषु फलि. तं पुष्पितमेवास्ते, तत्परितो राजन्नटास्तिष्टंति पत्रमात्रमपि कोऽपि गृहीतुं न शक्रोति. इतश्व तन्नगरे कोऽपि सिमविद्यश्चांमालः परिवसति, तस्य स्त्रियो गर्नप्रनावतः कार्तिकमासे आम्रफलनकणदोहदः समुत्पन्नः, तया स्वकीयन निवेदिन्नं, तदा तेनांत्यजेन चिंतितं, अद्याऽकाले आम्रफलानि राझो देवनिर्मितवाटिकायामेव वर्त्तते, नान्यत्रेति चिंतयित्वा स रात्रौ तत्रागतः, ऽर्गादिः स्थित्वा तेनाऽवनामिनी विद्याबलेनाम्रतरुशाखा नामिता फलानि गृही. त्वा च पुनरुन्नामिता, स्त्रियो दोहदश्च संपूर्णीकृतः, प्रनाते फलरहितां वृक्षशाखां दृष्ट्वाऽार- ॥३॥ ककै राझो ग्रे तन्निरूपितं. राज्ञापि सर्वत्र शुक्षि कारापिता, परं चौरो न कुत्रापि दृष्टः, त. तोऽनयकुमारमाहूय राज्ञोक्तमाम्रफलचौरमानय ? अन्नयेनोक्तमानयामि. तदवसरे चतुष्पग्रे
For Private And Personal