SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश. नाट्य विलोकनार्थ बहवः पौरलोका मिलिताः, अन्नयोऽपि तत्रागत्य कथयतिस्म, नो लोकाः मालाटो, शृणुत? यावदयं नटो न नृत्यति तावदेकामहं कयां कथयामि, लोकाः सर्वेऽपि श्रोतुं समाः, ॥वधा तत्कथानकं यथा पुण्यपुरे नगरे गोवईननामा श्चेष्टी तगृहे सुंदरीनाम्नी वृक्ष कुमारी वर्तते, साऽतीवरूपयौवनशालिनी प्रतिदिनं वांगितवराथै वाटिकातः प्रबन्नवृत्त्या पुष्पाण्यादाय कामदेवनानो यकस्य पूजां करोति. एकदा मालाकारेण पुष्पाणि चिन्वती सा दृष्टा, हस्ते गृहीत्वा चौरकलकं दत्वा मालाकारेणोक्तं त्वं कथं प्रतिदिनं चौर्यं करोषि? यदि त्वं मदीयं कथनं करोषि तदा त्वां मुंचामि. वृक्षकन्ययोक्तं हे मित्र शृणु ? अद्याप्यहं कुमारिकास्मि, ततोऽद्यतः पंचमे दिवसे मदीयं लग्नमस्ति, तद्दिने परिणयनानंतरं प्रथमतस्तव समीपमागत्य पश्चान ः पार्श्वेश र गमिष्यामि; इति शपथपूर्वकं कथयित्वा सा गृहमागता. पश्चात्पंचमे दिने पाणिग्रहणानंतरं पतिसमीपे गत्वा तया सर्वोऽपि मालाकारवृत्तांतो निवेदितः, न; सत्यवक्त्रीति ज्ञात्वाडाज्ञा दत्ता, पश्चात्सकलनोगसामग्रीमादाय शुत्नेवषं च परिधाय मध्यरात्रौ सा गृहानिर्गता. ॥४ ॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy