________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsur Gyanmandir
मालाटी.
नपदेश- मार्गे प्रथमतस्तस्याश्चौरा मिलिताः, तैरान्तरणनूषिता सा दृष्टा, लुटनार्थमागताः, तदा त-
Jल या चौराग्रे सर्व मालाकारसमीपगमनस्वरूपं निवेदितं, कथितं च पश्चावंत्यहं नवनयो म॥४५॥ मानरणानि समुत्तार्य समर्पयिष्यामि, सत्यवादिनीयमिति ज्ञात्वा चैौरैर्मुक्ता, अग्रे गचंत्या
स्तस्या राक्षसो मिलितः, तथैव स्वरूपे निवेदिते पश्चात्त्वयात्रागंतव्यमिति कथयित्वा रा. कसेनापि सा मुक्ता, क्रमेण वाटिकायां मालाकारपार्श्वे गता. सोऽपि नवपरिणीतां नवयौवनामत्यनुतरूपधारिणी तां दृष्ट्वा हृष्टः पृतिस्म, कथय नो वामलोचने कश्रमद्य रात्रावेकाकिनी समागता? तदा तया सर्वोऽपि मार्गोदंतो निरूपितः, मालाकारेण चिंतितं धन्येयं या स्ववचनबक्षा एतादृश्यां श्यामरात्रौ स्वबुबिलेन चौरराक्षसावनुज्ञाप्य मत्पार्श्वमागता. सा यदा नळ चौरै राक्षसेन च मुक्ता तदा मयापि मोचनीया, इति चिंतयित्वा मालाकारेणोतं त्वं मम नगिनी, अहं च तव भ्राता, कमस्वापराधमिति तच्चरणयोर्निपत्य तेन सा प- श्वाचालिता.
पश्चादागळत्यास्तस्या राक्षसो मिलितः, तदने तया सर्व मालाकारस्वरूपं कश्रितं, तदा
ए॥
For Private And Personal