________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटो.
॥४२॥
नूत्वा स्वबाणेन स्वकीयमेकं लोचनं निष्कास्य तेन शिवन्नाले स्थापितं. तदा लोचनत्रयं जा- तं, पश्चात्तेन नित्यकार्य पूजादिकं कृतं. तदा शिवेन प्रत्यहीनूयोक्तं, हे वत्स त्वदीयन्नत्यावं तुष्टोऽयप्रति तव बह्वी संपन्नविष्यतीति वरो दत्तः, पश्चात्तेन मुग्धगणस्य कश्रितं, दृष्टं त्वया त्वक्तिन्निलनक्योरंतरं? वयमांतरत्नत्या प्रसन्ना नवामः, परं बाह्यनत्या नेत्युक्त्वा शिवस्तिरोदधे. यया लिल्लेन शिवनक्तिः कृता, तथाऽन्येनापि शिष्यण शानदातुर्गुरोर्नक्तिर्विधेये. त्युपदेशः ।। इति निक्षसंबंधस्त्रिषष्टितमः ॥ ६३ ॥
॥ मूलम् ॥-सिंहासणे निसन्नं । सोवागं सेमिन नरवरिंदो ॥ विजं मग्गइ पयन । असाहुजणस्त सुप्रविण ॥ ६ ॥ व्याख्या-'सिंहासणे इति ' सिंहासने आसने निषमं स्थितं, अर्थात्स्वयमेव स्थापितमित्यर्थः, एतादृशं श्वपाकं चांमालं नरवरेंः श्रेणिको ना- म राजा विद्यां मार्गयति याचते 'पयन इति ' हस्तक्ष्ययोजनपूर्वकं, यथा श्रेणिकेन विद्या-
थै श्वपाको विनयपूर्वकं याचितः 'इय' इत्यनेन दृष्टां तेन साधुजनस्य विनयो विधेयः॥६॥ अत्र कथानकं
॥४॥
अ
For Private And Personal