________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
उपदेश-
मालाटी,
॥४१॥
हिर्निर्गतः, तदा शिवः प्रकटीनूय तं संन्नाषयामास, हे सेवक अद्य कथमियान्विलंबो जातः? त्वं नोजनं सुखेन प्राप्नोषि ? तव निर्विघ्नं च वर्तते ? इत्यादिसुखप्रश्नपूर्वकं शिवेन तस्य प्रवृत्तिः कृता. तदा निलेनोक्तं स्वामिन यदि त्वं प्रसन्नोऽसि तदा मम का चिंता? इति कथयित्वा निल्लो गतः, तदा प्रचन्नस्थितेन मुग्धगणेनागत्य महादेवायोक्तं, ज्ञातं मया तवैश्चर्य, यादृशोऽयं निल्लसेवकस्तादृशस्त्वमेवासि, यतोऽहं नित्यं काश्मीरजन्मादिना ते पवित्रपूजां करोमि तथापि त्वं ममोपरि न प्रसन्नो नवसि, मया साई प्रवृत्तिं च न करोषि. अपवित्रेण चाशातनाकारकेण निल्लेन साई तु प्रकटीनूय प्रवृत्तिं करोषि. महादेवेनोक्तं वत्स त्वदीयेत. दीयन्नत्योरंतरं दर्शयिष्यामि. इति श्रुत्वा मुग्धगणः स्वगृहं गतः, क्षितीयदिवसे च तथैव स शिवपूजार्थमागतः, तदवसरे शिवनैकं नाललोचनमदृश्यीकृत, तद् दृष्ट्वा मुग्धगणो मनसि दूनो बनूव. हा हा किं जातमिदं ? केनापि पापीयसा परमेश्वरनाललोचनं निष्कासित वि. लोक्यते इति कथयित्वोच्चैःस्वरेण स रुरोद. छं बहुवारं रुदित्वा पश्चानित्यकृत्यं पूजादिकं स चकार. तावता स निलोऽपि तत्रागतः, तेन शिवनाले लोचनं न दृष्टं, कणं यावबोचपरो
॥४१॥
For Private And Personal