________________
Shri Mahavir Jain Aradhana Kendra
नपदेश
॥ ४४ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
विध्याटव्यां पर्वतगुहायामेका व्यंतराधिष्टिता शिवमूर्त्तिः, तत्पूजनाय पार्श्ववर्त्तिग्रामवास्तव्यो मुग्धगणनामा जनः प्रतिदिनमागच्छति, स समागत्य प्रथमं तत्स्थानं प्रमार्जयति, पश्चात्पवित्रेण जलेन शिवमूर्ति प्रकाव्य काश्मीरजन्मप्रमुखैः सुगंधिइव्यैरर्चयति, पश्चात्पुमालधूपोत्पादि करोति, एकेन चरणेन भूमौ स्थित्वा तद्ध्यानस्तवनादि कृत्वा गृहे या ति, मध्याह्न च जोजनं करोति, एवं स प्रतिदिनं पूजां कर्तुमागच्छति एकवारं पूजार्थमागते
तेन स्वकीय पूजाऽपनयनपूर्वक मर्कवत्तूरक करावी रंपुष्पादिभिः पूजितं शिवं दृष्ट्वा मनसि चिंतितं, हो स्याटव्यां कः पुमानेतादृशोऽस्ति ! यो मदीयपूजामपनीय प्रतिदिनं शिवं पूजयति तं विलोकयामीति विचार्य प्रन्नवृत्त्या स तत्र स्थितः तावत्तृतीयप्रहरे एको जिल्लः समागतः, श्यामवर्णो वामहस्ते धनुर्बाणधरो दक्षिणहस्ते ऽर्कवत्तूरकपुष्पादिपूजोपकरणवारी समागत्य पादत्राणसहितो मुखनृतजलेन तदीयमंग मेकेन चरणेन प्रकाव्यार्कवत्तूरकपुपैस्तमर्चयामास मांसपेशी च तेन तन्मुखाग्रे ढौकिता.
एवंविधां क्तिं विधाय नमोऽस्तु महादेवाय परमेश्वरायेति नमस्कारं कृत्वा सव
"
For Private And Personal
मालाटा.
॥ ४४ ॥