________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
मालाटो,
॥ ३३५॥
ति अणिस्साए । जह अऊमहागिरी नयवं ॥ ५२ ॥ व्याख्या-कुलघर इति ' कुलं कु टुंवं, गृहं मंदिरं, निजकाः संबंधिनः, सुखं देशग्रामोनवं, तेषु, स्वजने बंधुवर्गे, जने सामान्यलोके, एतेषु मध्ये नित्यं सदैव, मुनिषु मध्ये वृषन्ना इव धर्मधुरंधरत्वात् विहरंति, विहा. र कुति, निष्ठां विना कस्याऽप्यालंबनं विनेत्यर्थः, यथाऽार्यमहागिरिनामालगवानाचार्यो निश्रां विना विहृतस्तथाऽन्येनापीत्युपदेशः ॥ ५ ॥ अत्र कथानकं
श्रीस्यूलिन शिष्यो श्रीआर्यमहागिरिआर्यसुहस्तिनामानौ, तयोर्मध्ये वृक्षः श्रीपार्यमहागिरिसूरयो वैराग्यमादाय श्रीसुहस्तिसूरेगणशिदां समर्पयित्वा जिनकल्पतुलनां कर्तुं समुद्यता विहरंतिस्म; विशेषतश्च क्रियां कुवैति, श्रीसुहस्तिसूरयो यदा ग्राममध्ये समवसरंति, तदा श्रीआर्यमहागिरयो ग्रामावहिस्तिष्टंति; एवं ते गबनिश्रया विचरंतिस्म. एवं वि. हारं कुर्वतः श्रीसुहस्तिसूरयः पाटलीपुरमागताः, तत्रार्यमहागिरयः देवस्य नागषट्कं क- त्वा पंचपंचदिनानि यावदेकैकस्मिन् नागे निकाथै गति, नीरसमाहारं च गृह्णति. एतस्मिन समये एकवारं श्रीआर्यसुदस्तिसूरयो वसुनूतिश्रावककुटुंबप्रतिबोधनाय गताः, धर्मदेशनां
॥३३५ ॥
For Private And Personal