SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३३ ॥ तावत्तदंष्ट्रास्थालं सुनूमदृष्टौ पतितं, कैरेयी जाता; सुनूमो नदितुं लग्नः, तावत्तत्परशुरामेण ज्ञातं, सन्न क्षे नूत्वा ज्वलदंगारं परशुमादाय स बहिरागतः, सुन्नूमं दृष्ट्वा तत्पुण्यप्राग्नारतो निस्तेजः परशुरामायुधं जातं, पश्चानोजनानंतरमुछितेन सुनूमेन स्थालं परशुरामोपरि क्षिप्तं, तत्स्थालं च सहस्रदेवताधिष्टितं चक्रं जातं. तेन च चक्रेण परशुरामस्य शिरश्विनं. तदा त. स्य चक्रवर्तिपदोदयो जातः, जयजयशब्दो जातः, देवैः पुष्पवृष्टिः कृता, कवियमारणवैरं स्मृत्वा तेनैकविंशतिवारान् निर्ब्राह्मणा नूमिर्निर्मिता. चक्रबलेन षटूखमानि निर्जित्य लोनानिनूतः स परतो धातकीखंमस्थितन्नरतक्षेत्रसाधनार्थ चलितः, तत्राष्टचत्वारिंशत्क्रोशविस्तृत चर्मरत्नोपरि स्वकटकं स्थापयित्वा लवणसमुशंतर्गउन् समकालं सहस्रसंख्यैरपि देवैर्मुक्तचर्मरत्नो दलसहितो जले निपत्य मृतः, पापक. मयोगात्सप्तम्यां च गतः, एवं संबंधिनामपि स्नेहः कृत्रिम एवाऽवसेय इत्युपदेशः ॥ इति प- रशुरामसुन्नूमयोः संबंधः षट्चत्वारिंशत्तमः ॥ ६ ॥ ॥ मूलम् ||-कुलघर नियय सुहेसु य । सयणे य जणे य निच्च मुशिवसहा ॥ विहरं ॥३३॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy