________________
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मालाटो.
उपदेश- वदत ? कोऽप्यत्र क्षत्रियो वर्तते ? यतो मदीयपरशुमध्यादगारवर्षणं जायते. तदा तैरुक्तं वय-
मेव कृत्रियाः, तापसत्वान्मुक्ताः, एवं सर्वान क्षत्रियान्मारयित्वा स निष्कंटकं गजपुराधिपत्यं भुक्तस्म. एकदा परशुरामेण कोऽपि नैमित्तिकः पृष्टः, मम मारकः को नविष्यतीति. नैमित्तिकेनोक्तं यं दृष्ट्वा क्षत्रियदंष्ट्राः कैरेयीनोजनं नविष्यंति, तत्रोक्ता तव मारको नविष्यति. तत् श्रुत्वा परशुरामेण तदन्निज्ञानार्थ दानशाला निर्मिता, तत्र च सिंहासने दंष्ट्रापूर्ण स्थालं
मुक्तं. तदवसरे वैताढ्यवासिना मेघनादविद्याधरेण नैमित्तिककथनतो नाविनं स्वपुत्रीवरं सु. मनुमं ज्ञात्वा, तत्रागत्य स्वपुत्री सुन्नमायार्पिता, स्वयं च सुन्नमस्य सेवको नत्वा तिष्टति.
एकवारं सुन्नूमेन स्वमातुः पृष्टं, नो मातः कथय ? नूमिः किमेतावत्येवास्ति? एतत्पुत्रवाक्यं श्रुत्वाऽश्रधाराविललोचना सा गादस्वरं तारा राकी सर्वमपि पर्वस्वरूपं कथयामास.नो पुत्र तव पितरं पितामहं च हत्वा, सर्वत्रियाणां विनाशं कृत्वा आत्मीयं राज्यं परशुरामो भुंक्ते. आवां तन्मयेन नष्टौ लापसशरणमाश्रित्य स्थितौ भूमिगृहवर्तिनौ. स्वमातृमुखादेतदाकये सरोषः सुन्नूमो नूमिगृहानिर्गतः, मेघनादसहितो गजपुरपरिसरे दानशालायामागतः,
॥३३३ ॥
For Private And Personal