SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. गृहीत्वा स यतस्ततः परित्रमति केनाप्यजेयः, एतदवसरे परशुरामजननी रेणुका हस्तिना- गपुरे स्वन्नगिन्या मिलानार्थ गता, तत्र तस्याः स्वन्नगिनीपतिनाऽनंतवीर्येण साई संबंधो जातः, रेणुकायाः कुकौ कोऽपि जीवो गर्नत्वेनोत्पन्नः, क्रमेण पुत्रो जातः, पश्चात्पुत्रवती रे. णुका यमदग्निना स्वाश्रममानीता. परशुरामेण मातुश्चरित्रं ज्ञात्वा पुत्रवती जननी निधनं प्रापिता, श्यं प्रवृत्तिरनंतवीर्येण राज्ञा ज्ञाता. तेन तत्रागत्य यमदग्नितापसो मारितः, परशुरामेण तत्र गत्वा परशुशक्त्या कीर्तिवीर्य हत्वा गजपुरराज्यं गृहीतं. तदवसरे कीर्तिवीर्यराइ एका तारानाम्नी स्त्री चतुर्दशस्वप्नसूचितं गर्ने दधाना नर्तृमरणसमये नष्टा वनमध्ये तापसोटजे समागता. सर्वमपि स्वस्वरूपं कश्रितं, दयाईचितैस्तापसैः प्रवन्नं नूमिगृहे सा स्थापिता.क्रमेण तस्यास्तत्रैव पुत्रो जातः, तस्य च सुन्नूम इति नाम दत्तं. क्रमणे स वईते.प. रशुरामेणापि कृत्रियोपरि क्रोधं कृत्वा सप्तवारान पुनः पुनः कृत्रियरहिता पृथ्वी विहिता. मारितक्षत्रियाणां दंष्ट्रा एकीकृत्यैकं महत्स्थालं नृत्वा मुक्तं. एकदा भ्रमन् परशुरामस्तापसोटजमागतः, तत्परशुमध्याज्ज्वाला निःसृता, तदा परशुरामेण तापसानां पृष्टं, यूयं सत्यं ॥३३२॥ For Private And Personal
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy