________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मालाटी.
नपदेश द्याधरौ जितो. तेन नमिविद्याधरेण स्वकीया पुत्री चक्रिणे दत्ता, सा च स्त्रीरत्नं जाता. एवं
Jषष्टिवर्षसहस्राणि यावदिग्विजयं कृत्वाऽयोध्यायां पुनराजगाम षट्खंमाधिपतिर्महाशहिमान. ॥६६॥ - झस्विरूपं किंचिल्लिख्यते
चतुरशीतितकाणि गजाः, तावंत एव रयाः, तावंत एवाश्वाः, परमवतिकोटयः पदाती- नां, झात्रिंशत्सहस्रसंख्या देशाः, हात्रिंशत्सहस्रसंख्या मुकुटधरा राजानो यस्य सेवकाः, अ.
टचत्वारिंशत्सहस्राणि पत्तनानां, सिप्ततिसहस्राणि नगराणि, पासवतिकोटयो प्रामाः, चतुदेश रत्नानि, नव निधानानि, षष्टिसहस्रसंख्या नटा यस्याग्रे वावलीकथकाः, षष्टिसहस्रसं. ख्याः पंडिताः, दशकोटिसंख्या ध्वजधारकाः, पंचलकसंख्या दीपिकाधारकाः, विंशतिसहस्रसंख्याः सुवर्णादिधात्वाकराः, पंचविंशतिसहस्रसंख्या देवा यस्य सेवकाः, अष्टादशकोटयोऽ। श्ववारा यस्यानुचलंति. एतादृशी शनि प्राप्ता, तथापि स मनसि विरक्त एवास्ते. अश्र स
नरतनामा चक्री बहुषु पूर्वलकेषु गतेषु एकस्मिन् दिने शृंगारशालायां निजतनुप्रमाणादर्शमग्रे निधाय स्वकीयं रूपं विलोकयति. प्रत्यवयवसुंदरतां विलोकयन् एकामंगुलिमंगुलीय
॥६६॥
For Private And Personal