________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
मालाटी,
उपदेश- रमुद्घाटितं. ससैन्यश्चक्री तमिस्रामध्ये चचाल. मणिरत्नप्रकाशेन सैन्यं गति, अग्रे गुदाम-
ध्ये निम्नगोनिनगे ई नद्यौ समागते, चर्मरत्नेन च ते ई नद्यौ समुत्तीर्णे. अग्रेतनं गुहाधार मासाद्य सैन्यं स्थापितं. तत्र म्लेचाराजानो बहवो मिलिताः, चक्रिणा साई च युइं का ल. नाः, चक्रिणा ते सर्वेऽपि जिताः, सर्वेऽपि सेवकाच जाताः, तत्रत्यं खंडत्रयं च जित्वा पश्चाइलितश्चक्री, मार्गे समागवता तेन गंगातीरमासाद्य सैन्यं स्थापितं, तत्तीरे च नवनिधानानि प्रकटितानि; तन्निधानस्वरूपं च किंचिजाश्रया लिख्यते. तत्र प्रश्रमं तन्नामानि-नसप्पे पंहुए ३ । पिंगलए ३ सबरयणं ४ महपनमे ५॥ काले अ६ महाकाले । माणवग महानिहीसंखे ए॥१॥ चक्कपश्ठाणा । अधुस्सेहा य नव विस्कंने ॥ बारसदीहा मंजूससंरिया जान्हवीमुहे ॥२॥ वेरुलियमणिकबामा । कणगमया विविहरयणपमिपुरमा ॥ प.
लिनचनमठियणं । देवाणं ते अ आवासा ॥ ३ ॥ इति निधानगाथाः, तत्राष्टौ दिवसान या- * वन्महोत्सवं कृत्वा तत्र गंगातीरे स तस्थौ, तदधिष्टायिकया गंगया नाम्न्या देव्या च वर्षस
हस्रं यावनोगान बुभुजे. ततोऽनंतरं चक्रं चलितं. वैताब्यपर्वते तेन नमिविनमिनामानौ वि
॥६५॥
For Private And Personal