________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश
मालाटी,
करहितामतीवनिःश्रीकां दृष्ट्वा मनसि दध्यौ, अहो असारता देहस्य ! परपुलैरेव शरीरं शो नते, न तु स्वकीयपुग्लैः, किं कृतं मया एतदसारदेदनिमित्तं! बहव प्रारंनाः कृताः, अ. स्मिन्नसारे संसारे सर्वमप्यनित्यं. कोऽपि कस्यापि नास्ति, धन्या मदनुजा ये तडिल्लताचंचलं राज्यसुखं त्यक्त्वा संयम नेजुः, अहं तु अधन्यो यदनित्ये सांसारिके सुखे नित्यबुद्ध्या मोहितोस्मि. धिगिमं देदं! धिगिमान विषयान नोगिनोगोपमान! हे आत्मन् त्वमेक एव संसारे, तवान्यः कोऽपि नास्तीति ध्यायन परमपदाध्यारोहणनिःश्रेणीकल्पां कपकश्रेणिमारुरोह, घ. नघातिक्षयं विधायोज्ज्वलं केवलं प्राप, तस्मिन्नवसरे शासनदेव्या समेत्य वेषोऽर्पितः, साधुवेषं गृहीत्वा केवलित्वेन नूमौ बिजहार, क्रमेण मोक्षसुखं प्रापेत्यत आत्मसाक्षिकमेवानुष्ठानं फलदायि, न तु परसादिकं ॥ इत्याध्यात्मिकेऽनुष्ठाने नरतच किदृष्टांतः, अधुना प्रसन्नचंराजर्षेरपि दृष्टांतो लिख्यते
पोतनपुरे नगरे प्रसन्नचंशे राजा बनूव, सोऽतीवधार्मिकः सत्यवादी न्यायधर्मैकनिपुणः, । स एकदा संध्यायां गवादस्थितो नगरस्वरूपं विलोकयति, तस्मिन्नवसरे नानावर्णान्यत्राणि
For Private And Personal