________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥६॥
जातानि, संध्यारागः संजातः, तं दृष्ट्वाऽतीवहर्षितो राजा मुहुर्मुहुर्विलोकयति, तत्संध्यास्वरू- मालाटी. पंकणिकं दृष्टनष्टमिव नष्टं, राज्ञा चिंतितं क गतं संध्यारागसौंदर्य ? अनित्यता पुजलानां, संध्याराग श्व देहोऽप्यनित्यः, संसारे प्राणिनां किमपि सुखं नास्ति, यमुक्तं-दुःखं स्त्रीकु. दिमध्ये प्रथममिह नवे गर्नवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिधं ॥ तारुण्ये चापि खं नवति विरहजं वृनावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ १॥ एवं वैराग्यरंगेण रंजितमना राजा चिंतयति संसारे वैराग्योपमं सुखं नास्ति. यउक्तं-नोगे रोगनयं सुखे कयत्नयं वित्तेऽनिनूनुनयं । दास्ये स्वामित्नयं गुणे खलनयं वंशे कुयोपिनयं ॥ माने म्लानित्यं जये रिपुनयं काये कृतांER तान्नयं । सर्व नाम नयं नवेच नविनां वैराग्यमेवान्नयं ॥१॥ एवं वैराग्यपरायणो राजा) स्वं पुत्रं राज्ये स्थापयित्वा स्वयं दीका जग्राह. तत्कालकृतलोचो नूमौ विहरन् राजगृहो- ॥६॥ द्याने कायोत्सर्गमुश्या तस्थौ. तस्मिन्नवसरे श्रीमान् वईमानस्वामी ग्रामाद्ग्राम विहरन् चतुर्दशसहस्रसाधुपरिकरितः सुरनिर्मितकांचनकमलोपरि चरणौ धारयन् राजगृहे गुणशैले
For Private And Personal