________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
उपदेश-
मालाटी.
॥६
॥
चैत्ये समवासार्षीत; सुरैरागत्य समवसरणं निर्मितं. वनपालका ऊटिति नगरे समेत्य श्रेणि- कं विज्ञपयामासुः, स्वामिन् नवदीयमनोवल्लनाः श्रीवईमानस्वामिनो वने समवसृताः, ए. तहनपालकवचनं श्रुत्वा राजाऽतीवहृष्टः कोटिप्रमितं धनं तस्मै ददौ, स्वर्ण जिह्वां च ददौ. तदनंतरं राजा महताडंबरेण जिनवंदनार्थ चलितः, तस्य राज्ञः सैन्यमुखे सुमुखऽर्मुखनामानौ हौ दंडधरौ चलितो; तदनु तान्यां प्रसन्नचंशे मुनिर्वने कायोत्सर्गमुश्या स्थितो दृष्टः, सुमुखेनोक्तं धन्योऽयं मुनिः, येनैतादृशी महती राज्यलक्ष्मीस्त्यक्ता, संयमश्रीश्च गृहीता, ए. तस्य नाम्नापि पापं याति; किं पुनः सेवनेन ? तदा उर्मुखेनोक्तं अधन्योऽयं महापापोऽयं मु. निः, किमिमं पुनः पुनर्वर्णयसि ? एतेन समः कोऽपि पापनाक नास्ति. सुमुखेन मनसि चिंतितं अहो उर्जनस्वन्नावोऽयं, यजुगेषु दोषमेव गृह्णाति. यमुक्तं-आक्रांतेव महोपलेन मु. निना शप्तेव उर्वाससा । सातत्यं बत मुश्तेिव जतुना नीतेव मूर्ती विषैः ॥ बवाऽतनुरज्जु.
निः परगुणान् वक्तुं न शक्ता सती । जिह्वा लोहशलाकया खलमुखे विश्व संलक्ष्यते ॥१॥ - तथा चोक्तं-आर्योऽपि दोषान खलवत्परेषां । वक्तुं हि जानाति परं न वक्ति ॥ किं काक
For Private And Personal