________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश-
॥०॥
वत्तीव्रतराननोऽपि । कीरः करोत्यस्थिविघटनानि ॥ २॥ ततः सुमुखेनोक्तं नो उर्मुख कि. माल मर्थमेनं मुनीश्वरं महात्मानं निंदसि? तदा उर्मुखेनोक्तं नो एतस्य नामापि न गृहीतव्यं. यदयं पंचवार्षिकं बालं राज्ये स्थापयित्वा निर्गतः, परंत्वेतरिनिर्मिलित्वा एतनगरमुब्लूसितं, एतदीयाः पौरजनाः कंदति, विलापं कुर्वैति, महद्युई जायते, अधुना ते एतदीयं बालकं निहत्य राज्यं गृहीष्यंति, एतत्सर्वं पापमेतविरसि; इति श्रुत्वा ध्यानस्थितेन प्रसन्नचं राजर्षिणा चिंतितं अहो मयि स्थितेऽपि मदीयाः शत्रवो यदि बालकं निहत्य राज्यं गृह्णति तद्देषा मानहानिर्ममैवेति स ध्यानाञ्चालितः, मनसैव वैरिन्निः साई तेन युःई कर्तुमारब्धं, अतीवरौपतामापनस्तन्मना रौई ध्यानं ध्यायति, मनसैव वैरिणं निहंति, हता इमे इति बुद्ध्या स-E मीचीनं जातमिति मुखेनापि जल्पते, अधुनान्यं मारयामीति पुनरपि मनसा युक्षय प्रवत. एतस्मिन्नवसरे श्रेणिकेन हस्तिस्कंधाधिरूढेन प्रसन्नचशे दृष्टः, अहो धन्योऽयं राजर्षिर्य एकाग्रमनसा ध्यानं करोति. श्रेणिकोऽपि गजादुत्तीर्य त्रिःप्रदक्षिणीकृत्य पुनः पुनर्वदति स्तोतिच. तं वंदित्वा मनसा स्तुवन् गजमारुह्य स्वामिसमीपमागतः, समवसरणं च दृष्ट्वा पं.
For Private And Personal