________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
नपदेश
॥४॥
इत् 'परिहाइत्ति ' जात्यादिन्निः परिहीनो नवति, अनयोः संबंधस्तु पूर्वमुक्तः ॥ ३३ ॥ मालाटो.
॥ मूलम् ॥ इविय सुसंकिलिलु । वसहिं शनिकहं च वजंतो ॥ इचिजसंनिसिजं । निरूवणं अंगुषंगाणं ॥ ३४ ॥ गतं मदघारं, अथ ब्रह्मचर्यगुप्तिधारमाह-व्याख्या-'इछि इति ' स्त्री मानुषी दैवी वा पशवस्तियेचस्तैः संक्लिष्टं सहितमित्यर्थः, एतादृशीं वसतिं नपाश्रयं, च पुनः स्त्रीकयां वेषरूपादिकां वर्जयन, इदं ब्रह्मचर्यगुप्तिक्ष्यं, स्त्रीजनस्योचितानंतरं यावत् संनिषद्या तदासनं तत्रावस्थानं वर्जयेदिति तृतीयं गुप्तिस्थानं, स्यादीनां अंगोपांगानि चक्षुर्मुखहृदयादीनि तेषां निरूपणं रागबुद्ध्या अवलोकनं वर्जयदिति चतुर्थः ॥ ३५ ॥
मूलम॥-पुवरयाणुस्सरणं । विजणविरहरूवविलवं च ॥ अश् बहुअंअश् बहुसो। वि. वजंतो अ आहारं ॥ ३५ ॥ व्याख्या-' पुवरया इति' पूर्व शीलधारणात् गाईस्थ्ये यस्ता कामक्रीडा तस्यानुस्मरणं न विधेयमिति पंचम, स्त्रीजनानां विरहरूपो यो विलापशब्देन ॥४॥ विलापवचनं तदाकर्णनमपि रागहेतुत्वात् त्याज्यमिति षष्ठं गुप्तिस्थानं, 'अश्बहुअंति' आकं यावत् पूर्णं, अतिस्निग्धमधुरत्वादिना बहुप्रकारं वा, आहारमेतादृशं सरसं विवर्जय
For Private And Personal