________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपदेश- यः परकीयं कुलं निंदति, यो रूपं खिंसति, अनेन प्रकारेण ऐश्वर्यं यः खिसति, बलेन साम- मालाटी.
येन विद्यया ज्ञानेन तपसाथवा लान्नमदेन लान्नाहंकारेण यः परं खिसेनिंदति, तस्य किं ॥४३॥ जवतीत्याह-॥३१॥
॥ मूलम् ।।-संसारमणवयग्गं । नीयठाणाई पावमाणो य ॥ नम अणतं कालं । तमान मए विवजिजा ॥ ३२ ॥ व्याख्या-संसार इति ' संसारे चतुर्गतिन्त्रमणरूपे, 'अ. पवदग्ग इति ' अनंते, सप्तम्यर्थे वितीया, नीचस्थानानि दीनजात्यादिकानि प्राप्नुवन् लन्नमानो ब्रमति अनंतकालं यावत्, अनंतसंसारवाईनं करोतीत्यर्थः, तस्मात् प्राज्ञः पुमान् म. से दान् विवर्जयेदित्यर्थः ॥ ३५ ॥
॥ मूलम् ॥-सुवि जइ जयंतो । जाश्मयाईसु मुन जोन ॥ सो मेअजरिसी ज-2 हा । हरिएसबलुब परिहाइ ॥ ३३ ॥ व्याख्या-' सुवि इति ' गाढमपि यतिः साधुर्यत- ॥ ३॥ मन यतनां कुर्वाणोऽपि यो जातिमदादिषु मुह्यति गर्व करोति, 'जोन इति' यः कोऽपीत्यर्थः,
स पुमान् यथा मेतार्यकृषिस्तथा जात्यादिहीनतां प्राप्नोतीत्यर्थः, हरिकेशिबलनामा साधुस्त
For Private And Personal