________________
Shri Mahavir Jain Aradhana Kendra
उपदेश
॥ ४८२ ॥
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
योग्यानि हितकार्ये सिद्धांतश्रवणादिके च पूजनीयानि, पूजितुं रक्षितुं योग्यानीत्यर्थः ॥ ॥ १५ ॥ अथ मदद्दारमाह
॥ मूलम् || - जाइकुलरूवबल सुत्र । तवलानेस्तरिय मयमत्तो ॥ एयाई चिय बंधइ । असुहाई बहुं च संसारे ॥ ३० ॥ व्याख्या - ' जाइ इति ' जातिर्ब्राह्मणादिका, कुलं स्वकीयो वंशः, रूपं शरीरसौभाग्यं, बलं शरीरसामर्थ्यं श्रुतं शास्त्रज्ञानं, तपः षष्टाष्टमादि, लाजो व्यादिप्राप्तिः, ऐश्वर्ये प्रभुत्वं एतेषां अष्टानां पदानां यो मदोऽहंकारस्तेन मत्तो गर्वकारकः पुमान् एतानि जात्यादीनि ' चिय इति निश्वयेन बध्नाति, अशुमानि ' बहु इति ' बहुशो वारान संसारे वर्त्तमानो जीवः, यस्य वस्तुनो गर्व करोति तदस्तु आगामिनि नवे हीनतरं प्राप्नोतीत्यर्थः ॥ ३० ॥
॥ मूलम् ॥ - जाइइ उत्तमाए । कुले पहाणंमि रूव मिस्तरियं ॥ बलविज्जाइतवेण य । लानमएणं वाजेखिंसे || ३१ ॥ व्याख्या- ' जाइ इति ' उत्तमया जात्या, मदीया जातिरुत्तमा, त्वदीया जातिनेत्यादिप्रकारेण यः परं खिंसतीति संबंधः, प्रधानकुले स्थितः सन्
For Private And Personal
मालाटा.
॥ ४८२ ॥