SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४८२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir योग्यानि हितकार्ये सिद्धांतश्रवणादिके च पूजनीयानि, पूजितुं रक्षितुं योग्यानीत्यर्थः ॥ ॥ १५ ॥ अथ मदद्दारमाह ॥ मूलम् || - जाइकुलरूवबल सुत्र । तवलानेस्तरिय मयमत्तो ॥ एयाई चिय बंधइ । असुहाई बहुं च संसारे ॥ ३० ॥ व्याख्या - ' जाइ इति ' जातिर्ब्राह्मणादिका, कुलं स्वकीयो वंशः, रूपं शरीरसौभाग्यं, बलं शरीरसामर्थ्यं श्रुतं शास्त्रज्ञानं, तपः षष्टाष्टमादि, लाजो व्यादिप्राप्तिः, ऐश्वर्ये प्रभुत्वं एतेषां अष्टानां पदानां यो मदोऽहंकारस्तेन मत्तो गर्वकारकः पुमान् एतानि जात्यादीनि ' चिय इति निश्वयेन बध्नाति, अशुमानि ' बहु इति ' बहुशो वारान संसारे वर्त्तमानो जीवः, यस्य वस्तुनो गर्व करोति तदस्तु आगामिनि नवे हीनतरं प्राप्नोतीत्यर्थः ॥ ३० ॥ ॥ मूलम् ॥ - जाइइ उत्तमाए । कुले पहाणंमि रूव मिस्तरियं ॥ बलविज्जाइतवेण य । लानमएणं वाजेखिंसे || ३१ ॥ व्याख्या- ' जाइ इति ' उत्तमया जात्या, मदीया जातिरुत्तमा, त्वदीया जातिनेत्यादिप्रकारेण यः परं खिंसतीति संबंधः, प्रधानकुले स्थितः सन् For Private And Personal मालाटा. ॥ ४८२ ॥
SR No.020848
Book TitleUpdeshmala ऊika
Original Sutra AuthorN/A
AuthorDharmdas Gani, Ramvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages603
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy